Amazon cover image
Image from Amazon.com
Image from Google Jackets

Tarka Sangrahah

By: Material type: TextTextLanguage: HINDI Publication details: Varanasi Chaukhamba Surbharati Prakashan 2019Description: 396pISBN:
  • 9789380326443
DDC classification:
  • 615.538 GOV
Tags from this library: No tags from this library for this title. Log in to add tags.
Star ratings
    Average rating: 0.0 (0 votes)
Holdings
Item type Current library Collection Call number Status Date due Barcode
BOOKS BOOKS MAMCRC LIBRARY MAMCRC 615.538 GOV (Browse shelf(Opens below)) Not For Loan A625
BOOKS BOOKS MAMCRC LIBRARY MAMCRC 615.538 GOV (Browse shelf(Opens below)) Available A626
BOOKS BOOKS MAMCRC LIBRARY MAMCRC 615.538 GOV (Browse shelf(Opens below)) Available A627
BOOKS BOOKS MAMCRC LIBRARY MAMCRC 615.538 GOV (Browse shelf(Opens below)) Available A628
BOOKS BOOKS MAMCRC LIBRARY MAMCRC 615.538 GOV (Browse shelf(Opens below)) Available A629

तर्कसङ्ग्रहविषयसूची
तर्कसंग्रहस्य मूलपाठः
मङ्गलाचरणम्
उद्देशप्रकरणम्
पदार्थानां विभागः
द्रव्याणां विभागः
गुणानां विभागः
कर्मणां विभागः
सामान्यस्य भेदाः
विशेषपदार्थः
समवाय-पदार्थः
अभाव-पदार्थस्य विभागः
अथ लक्षणप्रकरणम्
तत्र पृथिवीनिरूपणम्
जलनिरूपणम्
तेजोनिरूपणम्
वायुनिरूपणम्
आकाशनिरूपणम्
कालनिरूपणम्
दि‌निरूपणम्
आत्मनिरूपणम्
मनोनिरूपणम्
अथ गुणनिरूपणम्
तत्रादौ रूपनिरूपणम्
रसनिरूपणम्
गन्धनिरूपणम्
स्पर्शनिरूपणम्
पाकजापाकजनिरूपणम्
सङ्ख्यानिरूपणम्
परिमाणनिरूपणम्
पृथक्त्वनिरूपणम्
संयोगनिरूपणम्
विभागनिरूपणम्
परत्वापरत्वनिरूपणम्
गुरुत्वनिरूपणम्
अथ द्रवत्वनिरूपणम्
स्नेहनिरूपणम्
शब्दनिरूपणम्
बुद्धिनिरूपणम्
अथ स्मृतिनिरूपणम्
अनुभवनिरूपणम्
अयथार्थनिरूपणम्
यथार्थानुभवस्य तत्करणानां च भेदाः
करणस्य लक्षणम्
कारणस्य लक्षणम्
कार्यस्य लक्षणम्
कारणस्य भेदाः
समवायिकारणस्य लक्षणम्
असमवायिकारणलक्षणम्
निमित्तकारणस्य लक्षणम्
करणलक्षणस्योपसंहारः
अथ प्रत्यक्षपरिच्छेदः
प्रत्यक्षज्ञानस्य प्रत्यक्षमेव करणम्
प्रत्यक्षस्य लक्षणम्
प्रत्यक्षज्ञानस्य द्विधात्वम्
सन्निकर्षभेदाः
संयोगसन्निकर्षनिरूपणम्
कुत्र संयुक्तसमवायसन्निकर्षः?
कुत्र संयुक्तसमवेतसमवायसन्निकर्षः?
कुत्र समवायसन्निकर्षः?
कुत्र समवेतसमवायसन्निकर्षः?
कुत्र विशेषणविशेष्यभावसन्निकर्ष :?
प्रत्यक्षप्रमाणोपसंहार:
अथानुमानपरिच्छेदः
अनुमानस्य लक्षणम्
अनुमितेर्लक्षणम् परामर्शस्य लक्षणम् ? व्याप्तिलक्षणम् पक्षधर्मतानिरूपणम् अनुमानस्य द्विधात्वम् स्वार्थानुमानस्य स्वरूपम् परार्थानुमानस्य स्वरूपम् पञ्चावयवाः के? लिङ्गपरामर्शस्य करणत्वम् लिङ्गस्य त्रैविध्यम् अन्वयव्यतिरेकिलक्षणम् केवलान्वयिलक्षणम् केवलव्यतिरेकिलक्षणम् पक्ष-सपक्ष-विपक्षनिरूपणम् पञ्च हेत्वाभासाः अनैकान्तिकहेत्वाभासस्य भेदाः अनैकान्तिकहेत्वाभासस्य लक्षणम् असाधारणहेत्वाभासस्य निरूपणम् अनुपसंहारिहेत्वाभासस्य लक्षणम् विरुद्धहेत्वाभासस्य लक्षणम् सत्प्रतिपक्षहेत्वाभासस्य लक्षणम् असिद्धहेत्वाभासः आश्रयासिद्धहेत्वाभासनिरूपणम् स्वरूपासिद्धहेत्वाभासनिरूपणम् व्याप्यत्वासिद्धहेत्वाभासः बाधितहेत्वाभासस्य लक्षणम्
उपमानपरिच्छेदः
उपमाननिरूपणम्
शब्दपरिच्छेदः
शब्दनिरूपणम् वाक्यार्थज्ञानाय सहकारीणि कारणानि वाक्यभेदस्तस्य प्रामाण्यत्वकथनम्
अवशिष्टपरिच्छेदः
९०. तत्रावशिष्टगुणनिरूपणम्
९१. अयथार्थानुभवनिरूपणम्
९२. स्मृतिनिरूपणम्
९३. सुखनिरूपणम्
९४. दुःखनिरूपणम्
९५. इच्छाद्वेषप्रयत्नानां निरूपणम्
९६. धर्माधर्मनिरूपणम्
९७. बुद्धयादीनां विशेषगुणत्वकथनम्
९८. संस्कारनिरूपणम्
९९. कर्मनिरूपम्
१००. सामान्यनिरूपणम्
१०१. विशेषनिरूपणम्
१०२. समवायनिरूपणम्
१०३. अभावनिरूपणम्

There are no comments on this title.

to post a comment.
Visitor count:

Powered by Koha