Amazon cover image
Image from Amazon.com
Image from Google Jackets

Yogaratnamala

By: Material type: TextTextLanguage: HINDI Publication details: Varanasi Chaukhambha Orintalia 2016Description: 53pISBN:
  • 9788176370646
DDC classification:
  • 613.7046 NAG
Tags from this library: No tags from this library for this title. Log in to add tags.
Star ratings
    Average rating: 0.0 (0 votes)
Holdings
Item type Current library Collection Call number Status Notes Date due Barcode
BOOKS BOOKS MAMCRC LIBRARY MAMCRC 613.7046 NAG (Browse shelf(Opens below)) Not For Loan Reference Books A3070
BOOKS BOOKS MAMCRC LIBRARY MAMCRC 613.7046 NAG (Browse shelf(Opens below)) Available A3071
BOOKS BOOKS MAMCRC LIBRARY MAMCRC 613.7046 NAG (Browse shelf(Opens below)) Available A3072
Browsing MAMCRC LIBRARY shelves, Collection: MAMCRC Close shelf browser (Hides shelf browser)
613.7046 MIS Yoga and Ayurveda 613.7046 MIS Yoga and Ayurveda 613.7046 NAG Yogaratnamala 613.7046 NAG Yogaratnamala 613.7046 NAG Yogaratnamala 613.7046 RAO The Essence of Yoga 613.7046 RAO The Essence of Yoga

१ वश्याधिकारः
२ विद्वेषणाधिकारः
३ उचाटनम्
प्रकरण-सूची
४ दर्पणे रूपदर्शनम
५. चित्ररोदनान्तधीनम
६ पुरुषान्तोनम्
७ कौतूहलानि
८ अग्निस्तम्भः
• जलस्तम्भः
१० पिशाचीकरणम्
११ लोमशातनम्
१२ शस्त्रस्तम्भः
१३ देशान्तरगमनम्
१४ अकालग्रहणम्
१५ आवेशविधानम्
१६ बिषप्रयोगविधानम्
१७ विषापहारः
१८ विषमज्वरापहारः
१६ भूतनाशनम्
२० ज्योतिर्दर्शनम्
२१ अञ्जनाधिकारः
२२ चन्द्रज्योत्स्नाधिक्यम्
२३ वन्ध्यापुत्रजन्म
२४ व्याघ्रदर्शनम्
२५ मनुष्यदर्शनम्
२६ वन्ध्याकरणम्
२७ लिङ्गवृद्धिदाढ्योधिकारः
२८ शुक्रस्तम्भनम्
३० कुप्रकरणम्
३१ काकचातोद्वेगः
(२०)
३२ गोहननजीवनाविकारः
१३ गर्भस्तक्षणाविकारः
३४ दीपनिर्वाणाधिकारः
३५ वृश्विकविपापहारः
३१ मेधादिजलस्तम्भाधिकारः
३७ पटान्तचित्रादर्शनम्
३८ प्रतिमाकर्षणम्
३६ शङ्खशुक्त्याकर्षणम्
४० कुचनाशः
४१ भगसङ्कोचनाधिकारः
४२ भगरक्तप्रवाहः
४३ रात्रिमोहधूपः
४४ दीपेन काणीकरणम्
४५ अन्धीकरणबोधौ
४६ कलहह्निधानम
४७ अन्तर्धानम्
४८ मृन्मयगजमदः
४६ द्रुमफलपुष्पाकर्षणम्
५० फलपुष्पापादनम्
५१ दुग्धस्य घृतापादनम्
५२ जलस्य तक्रोकरणम्
५३ तक्रस्य दधिकरणम्
५४ मृतसञ्जीवनाधिकारः
५५ नारीपुरुषगुह्यबन्धमोक्षौ
५६ आसनबन्धः
५७ अन्धकारे ज्योतिर्दर्शनम्
५८ उपसंहारः

There are no comments on this title.

to post a comment.
Visitor count:

Powered by Koha