Ayurveda Prakasa
Material type:
- 9789384541101
- 615.538 MIS
Item type | Current library | Collection | Call number | Status | Notes | Date due | Barcode | |
---|---|---|---|---|---|---|---|---|
![]() |
MAMCRC LIBRARY | MAMCRC | 615.538 MIS (Browse shelf(Opens below)) | Not For Loan | Reference Books | A3321 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.538 MIS (Browse shelf(Opens below)) | Available | A3322 |
Browsing MAMCRC LIBRARY shelves, Collection: MAMCRC Close shelf browser (Hides shelf browser)
![]() |
![]() |
![]() |
![]() |
No cover image available No cover image available | No cover image available No cover image available |
![]() |
||
615.538 MIS Vishikhaanupravesh Vijyanam | 615.538 MIS Vishikhaanupravesh Vijyanam | 615.538 MIS Ayurveda Prakasa | 615.538 MIS Ayurveda Prakasa | 615.538 MIS Bhavaprakasa | 615.538 MIS Bhavaprakasa | 615.538 MIS Anandakandah |
Π
आयुर्वेदप्रकाशान्तर्गत-अकारादिविषयानुक्रमणिका
विषयाः
अ
अभिजारलक्षणगुणाः
अञ्जननामानि
अञ्जनभेदाः, तह्णक्षणानि च
अञ्जनसामान्यगुणाः
अञ्जनानां सामान्यशुद्धिः
अनुवासनस्
अनेकप्रतिमेलनम्
अपक्कनागदोषाः
अपक्वलोहदोषाः
पृष्ठांकाः
विषयाः
अशुद्धशिलततुगुणः
३३९
अशुद्धस्यामृतस्य च मातिकरण रो
३१४
अशुद्धस्थासम्यक्धारितस्य ताल
३१५
दोषाः
३१५
अशुद्धस्यासम्यव्धारितस्यसंवर्णय
३१९
६१
३००
दोषाः
अशुद्ध हिङ्गुलदोषाः
अशुद्धाश्रमारणे दोषाः
३८२
अशोधितरसभक्षणे तद्विषशमनोपायः अष्टप्रकारहीर कविज्ञाननिरूपणम्
३९३
३०१
आ
१२६
आनन्दस्तरसः
२९७
आयुर्वेदप्रकाशस्य अन्यग्रन्थेम्यो
अभ्रककल्पाः
अभ्रकसत्त्वजारणम्
अभ्रकसत्त्वनिष्कासनम्
अभ्रकसत्त्वस्य शोधन-मारणे
अभ्रग्रहणे विशेषः
अभ्रकोत्पत्तिः, तन्नेदाः लक्षणानि च
२७९
२९८
वैशिष्ठ्यम्
इ इन्द्रनील-नाम-लक्षण-गुणाः
अम्रत्रुतिविधानम्
अभ्रमारणप्रयोगाः
२९९
२८३
अभ्रमारणे पुटसंख्या
२९०
उ उत्थापनविधिः
२८६
अभ्रशोधनम्
अअसेविनामपथ्यानि
अआनुपानं मात्रा च
२८७
उपधातुनिरूपणम्
२९६
उपरनानां शोधनमारणे
२८६
उपरसभेदाः
अमृतार्णवरसः
२४७
उपरससंख्या
अशुद्धखर्परदोषाः
३२८
उपविषनिरूपणम्
अशुद्धगन्धकदोषाः
२६०
उपविषाणां शोधनम्
अशुद्धटङ्कणदोषाः, तच्छोधनं च
३१९
क
अशुद्धनागदोषाः
३८२
ककुष्ठगुणाः
अशुद्धमनःशिलादोषाः
३१३
कक्कुष्ठविषशमनोपायः
अशुद्धरजतमारणे दोषाः
३६४
कष्कुष्ठोत्पत्ति-नाम-लक्षणानि
अशुद्धलोहदोषाः
३९३
कच्छपयन्त्रेण गन्धकजारणम्
अशुद्धवज्रदोषाः
३७५
कपर्दिकागुणाः
४५८
कच्छपयन्त्रेण स्वर्णजारणम्
अशुद्धवंगदोषाः
विषयाः
कपर्दिका-नाम-लक्षणगुणाः
कपर्दिकामारणम्
कपर्दिकाशोधनम्
(१५)
पृष्ठांकाः
विषयाः
३३०
गारुमतनाम-क्षण-गुणाः
३३०
गिरिसिन्दूरचणगुणाः
३३०
गैरिक-तास-लक्षण-गुणाः
३
कम्पितकरय नामानि गुणाश्र
३३८
गैरीपाचाणलक्षणगुणाः
कम्पिलकलक्षणम्
कर्पूरशिलाजतु-गुणाः
३३७
गोमेद-नाम-लक्षण-गुणाः
४३४
ग्रहप्रातिकूश्यनिवारणार्थ रखानो
कर्पूर शिलाजतु-शोधन-लक्षणानि
कांस्यपित्तलयोः शोधनमारणे
४२४
कांस्यलक्षणगुणाः
५२३
काकपदलक्षणम्
कान्तलोहलक्षणगुणाः
कासीसलक्षणगुणाः
धारणदाने
ग्रासस्य चारणप्रसाणम्
५४४
चतुर्मुखरसः
३९१
चन्द्रकान्त-नाम-लचण-गुणाः
३२५
चपल-लक्षण-भेद-गुणाः
कुलित्थाअननामगुणाः
३१९
चुम्बक-लक्षण-शोधन-भेद-गुणाः
कृत्रिमहिङ्गुलकरणम्
खटिका-नाम-भेद-लक्षण-गुणाः
कृष्णसृत्तिकानामगुणाः
क्रामणविधिः
फारकल्पना
दशंखनासगुणाः
खर्परमारणम्
२७५
ज
३३७
जयावटी
१६०
जलशुक्तिका-नाम-गुणाः
५०३
जलौकावन्धविधिः
३३५
जारणसंस्कारलक्षणं तत्प्रशंसा व जारणविशेषेण रसे गुणविशेषः
३२४
जारणायां वङ्गादीनां विशिष्टगुणाः
३२९
खर्परशोधनम्
३२८
टक्ङ्कणनामानि गुणाश्च
खर्परसत्त्वपातनम्
३३०
त
खल्वलक्षणं रससंस्कारसंख्या च
२९
ताम्रगुणाः
खेचरीगुटिका
२१९
ताम्रस्य नामानि, लक्षणं दोषाच
खोटमार्गेण जारणवेधनरञ्जनानि
ग
गन्धकगन्धनाशनविधिः
गन्धकजारणविधिः
गन्धकजारणार्थं सिकतामन्त्रद्वयम्
गन्धकजारणस्य प्रकारान्तरद्वयम्
गन्धकनामानि
गन्धकशोधनम्
गन्धकस्वरूपम्
गन्धकोत्पत्तिः
गन्धलोहम्
१६०
ताम्रस्य मारणं शोधनं च
ताम्रभस्मलक्षणम्
२६४
ताम्रोत्पत्तिः
७२
तारमाक्षिकस्य लक्षणं शोधनं च
९८
तारमाक्षिकमारणम्
११३
तालकगुणाः
२५७
तालमारणविधिः
२६०
तालशोधनम्
२५७
तालसध्वपातनविधिः
२५३
तीक्ष्णलोहलक्षणम्
२४९
तुत्थगुणाः
गन्धामृतरसः
गर्भद्रुतिलक्षणं तद्विधानं च
तुत्थमारणम्
तुत्थशोधनम्
(१६)
पृष्ठांकाः
विषयाः
विषयाः
४१८
सागसवोत्रिकाकरण
४२९
बहुमूल्यहीरकादिरतार्ना मारणे दो विन्दुलक्षणम्
त्रयोदशगन्धककल्पाः
२६४
बोद्दार श्रृङ्गलेचणगुणाः
विनेत्ररसः
२४६
बोधनविधिः
४६१
त्याज्यप्रवाललक्षणम्
त्याज्यमाणिक्यलक्षणम्
४५४
बोलस्य नामानि, भेदाः गुणाश्र
द
भूनागनाम-लक्षण-भेदाः ५९ भूनागसत्त्वाकृष्टिः
दीपनविधिः
दोलायन्त्रेण स्वर्णजारणम्
१२३
म
इन्द्रमेलकौषधानि
धान्याभ्रककरणम्
धातुशब्दनिरुक्तिः
न नवभिः संस्कारैः शुद्धस्य पारदरसस्य
लचणम्
नवसारलक्षणगुणाः
नागस्य उत्पत्तिः नामानि गुणाश्च
नागमारणम्
नागवङ्गयोर्विशेषशोधनस्
नागेश्वरः
नित्यनाथोक्तं रसमूर्च्छनम्
नियमनविधिः
नीलाञ्जनस्य लक्षणं शोधनञ्च
प
पङ्कनामगुणाः
पञ्चरत्रनिरूपणम्
पञ्चलोहस्य लक्षणं नामानि च
पञ्चलोहस्य शोधनमारणे
१४३
मङ्गलाचरणम् मणिगुणाः
मणिनिरूपणम्
२८९ मनःशिलानाम-भेद-लक्षणानि
३४३
मनःशिलाशोधनम्
मनःशिलासत्त्वपातनम्
मर्दनविधिः
मललक्षणम्
६१
माच्तिकस्य मारणं सत्त्वपातनं च
३३९
माक्षिक-लक्षण-शोधन-मारणानि
३८१
३८३
मानपरिभाषा
माणिक्यगुणाः
२५६
मानुषबोलगुणाः
३८६
मुक्तादीनां दुतिविधानम् १९२ मुक्ताशुक्तिका-नाम-गुणाः
५७ मुद्रादौ वज्रविन्यासक्रमः
३१८
सुद्रिकायां दिग्भेदेन रत्ना
मूच्छेनविधिः
मृतताललक्षणम्
३३८
मृतलोहस्थामृतीकरणम्
४७१
मृतसूतलक्षणम्
४२५ मृताभ्रलक्षणम्
४२६
मृताभ्रस्यामृतीकरणम्
पातनविधिः
पारदसेवनविधिः
४७ मृतामृतलोहपरीक्षा
२२१ मृत्युञ्जयरसः
पुष्परागनामलक्षणगुणाः
४६९
मौक्तिकगुणाः
पुष्पाञ्जनलक्षणम्
३१८ मौक्तिकस्य भेदाः लक्षणानि च ४७४ मौक्तिकस्य दोषाः तल्लक्षणानि च
वेरोजनामलक्षणगुणाः
विषयाः
यवलक्षणम्
य
यशदस्य नासलक्षणगुणसारणानि
र
रजतकरणम् (राजवतीविद्या)
रजतद्रुतिः
रजतसारणम्
रजतशोधनम्
रञ्जनविधिः
रञ्जनार्थ सारणार्थ च तैलविधानम्
रखङ्गुतिकरणम्
रत्ननिरुक्तिः
रत्नभेदाः तन्नामानि च
रत्नमारणे विचारः
रसकगुणाः
रसकर्पूरविधानम्
रसकलक्षणम्
(१७)
पृष्ठाङ्काः
विषयाः
रीतिकागुणाः
४४५
रूप्यगुणाः
३८०
रूप्यभेदाः तहषर्ण
रूप्योत्पतिः
१६७
रेखालचणम्
३६६
३६४
छोह किहगुणाः
"
लोहकिहमारणम्
१३६
लोहकिट्टलक्षणम्
१४०
४८३
लोहनामानि
४३७
लोहभेवाः तखचणं च
४३७
लोहमारणम्
४७५
लोट्सामान्यगुणाः
३२७
लोहसेवने अपथ्यानि
२००
लोहस्य नैसर्गिकदोषाः
३२६
लोहानां सामान्यशोधनम्
२२
रसदोषाः
रसबन्धनविद्या
१७२
रसवन्धभेदाः, तेषां लक्षणानि च
रसबन्धविधानम्
रसभक्षणकालः
रसभक्षणमात्राः
रसमारणप्रकाराः
रसमारणविधिः
रसमूच्र्छनालक्षणं तद्भेदाश्च
रसशोधनस्य सुगमोपायाः
रसवैद्यकप्रशंसा
रससेवन कर्तुराहारादिनियमाः
रससेवने पथ्यापथ्यम्
रससंस्कारे वलिपूजादिविधानम्
रसस्य कञ्चकहरणम्
रसाजीर्णशमनोपायाः
रसाञ्जनगुणाः
रसाञ्जनोत्पत्तिनामानि
राजावर्तगुणाः तल्लक्षणानि च
राजावर्तनामलक्षणगुणाः
लोहानुपानम्
लोहोत्पत्तिः
१७३
लोहोपद्रवचिकित्सा
१४६
२२५
२२६
वङ्गन्गुणाः
व
२१४
वङ्गनामलक्षणे
२०७
वङ्गमारणम्
पृ
८०
वज्रखनिनिरूपणम्
८३
वज्रगुणाः
२३०
वज्रपरीक्षकमण्डलीप्रवेशानर्हाः
२३५
वज्रपरीक्षा
१३
वज्रदोषाः
२८
वज्रमास्णम्
४५
वज्रमौल्यनिरूपणम्
२३४
वज्रव्यतिरिक्तानां मणीनामुत्पा
३१८
वज्रशोधनम्
३१६
वज्रात्रकगुणाः
३२०
वाह्यद्रुतिविधानम्
४७३
विमलागुणाः
राजावर्तशोधन-मारण-सत्त्वपातनानि
३२१
विमलानुपानम्
विषयाः
विमलामाक्षिकयोर्भेदनिरूपणम्
विमलालक्षणम्
विषगुणाः
(१८)
पूर्वकाः
विषयाः
५१३
चैतक्रियार्य तैलविधानम्
४९०
४९६ ५०२
संस्कारार्थ पारड्ग्रहणप्रमाणम्
विषचिकित्सा
स
विषतैलम्
विषभेदाः तेषां लक्षणानि च
१८६
सदसत्सुवर्णलचणम्
विषमात्राकधनम्
७९५
सप्तचातुनामानि
विषसारणस्
४९३
समुद्रफेन नामगुणाः
विषरोगे सुधानिधिरसः
विषवज्रपातरसः
५०२
सस्यक सस्वपातनम्
विपवेगाः तेषां लक्षणानि च
४९६
साधारणरसशोधनम्
विषशोधनम्
४९१
५०३
सर्वरजानां समुचितं लक्षणम्
सामान्यतः सर्वधातुमारणम्
४९३
सामान्यतः सर्वेषां सत्वपातनविधिः
विषसेवनप्रकारः
विषहरा मन्त्राः
विषानधिकारिणः
विषे पथ्यानि
विषोत्पत्तिः
४९८
सारणविधिः
४९४
सारलोहगुणाः
४९५
सिकतानामगुणाः
४८५
सिद्धलक्ष्मीश्वररसः
वैक्रान्तोत्पत्तिनामगुणशोधनमारणानि
४७८
वैदूर्यनामलक्षणगुणाः
श
शङ्खस्य नामानि लक्षणं गुणाश्व
शार्दूलरसः
शिलाजतुनामानि
शिलाजतु-भेद-लक्षणानि
शिलाजतुमारणम्
शिलाजतुशोधनम्
शिलाजतुसत्त्वाकृष्टिः
४६६
सिन्दूररसः
सिन्दूरस्य नाम लच्तणं गुणाः
शोधनं च
सुवर्णनामानि
३२३
सुवर्णभेदाः तल्लक्षणं च
२४७
सुवर्णशोधनम्
४३२
सुवर्णस्य पक्कापक्कप्रयोगविवेकः
४२७
सुवर्णानुपानम्
४३३
सुवर्णोत्पत्तिः
४२९
सूर्यकान्तनामलक्षणगुणाः
शिलाजतोर्गुणोत्कर्षाय भावनादानम्
४३२
सोमनाथीयताम्रभस्मप्रकारः
४३३
सूर्यादिग्रहाणां धात्वाधिपत्यनिरूपणम
शिलाजतोर्विशेषगुणाः
शुक्तिकाशोधनमारणे
शुद्धगन्धकगुणाः
शुद्धमनःशिलागुणाः
शुद्धशिलाजतुपरीक्षा
शोधितरसगुणाः
शोधितरसस्य मुखकरणम्
श्रेष्ठवज्रलक्षणम्
श्रेष्ठमाणिक्यलक्षणम्
४२८
सौराष्ट्रीनामगुणाः
सौराष्ट्रीसत्त्वपातनम्
स्फटिकनामलक्षणगुणाः
३१३ स्रोतोञ्जनसौवीराञ्जनयोर्गुणाः शोधन
सत्त्वपातनं च
स्वर्णगुणाः
स्वर्णजाणविधिः
स्वर्णद्रुतिः
स्वर्णभस्मपरीक्षा
स्वर्णमाणिकनामभेदाः
हिङ्गुलगुणाः
स्वर्णमाक्षिकलक्षणगुणाः तच्छोधनं च
हिङ्गुलस्य नामानि भेदाच
स्वर्णसारणम्
हिङ्गुलमारणम्
स्वर्णादिजारणार्थ विडकथनम्
हिङ्गुलशोधनम
स्वर्णादिसारणे कियत्यः परिभाषाः
हिङ्गुलात् पारदाकर्षणविधिः
स्वर्णादीनां मात्राकथनम्
हीरकजातयस्तलक्षणानि च
स्वर्णादीनां लोहत्वेन व्यवहारकथनम्
हीरकधारणगुणाः
स्वेदनविधिः
हीरकभेदाः
हीरकादीनां नामानि हीर कोत्पत्तिः
हरितालकनामभेदलक्षणानि
हीरकोत्पत्तौ मतान्तरम्
There are no comments on this title.