Madhava Nidanam
Material type:
- 978938635096
- 615.535 UPA
Item type | Current library | Collection | Call number | Vol info | Status | Notes | Date due | Barcode | |
---|---|---|---|---|---|---|---|---|---|
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Not For Loan | Reference Books | A3510 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Available | A3511 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Checked out to VIVEK SARASWAT STU23581 (20231606) | 04/08/2025 | A3512 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Available | A3513 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Checked out to DEEPA J. G. F0662 (MU01800) | 21/05/2025 | A3514 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Available | A3515 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Available | A3516 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Checked out to Dr. ANKIT LAKRA (MU2166) | 20/08/2025 | A3517 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Available | A3518 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. I | Available | A3519 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Not For Loan | Reference Books | A3520 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Available | A3521 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Available | A3522 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Checked out to DEEPA J. G. F0662 (MU01800) | 21/05/2025 | A3523 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Available | A3524 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Available | A3525 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Available | A3526 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Checked out to Dr. ANKIT LAKRA (MU2166) | 20/08/2025 | A3527 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Available | A3528 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.535 UPA (Browse shelf(Opens below)) | Vol. II | Available | A3529 |
Browsing MAMCRC LIBRARY shelves, Collection: MAMCRC Close shelf browser (Hides shelf browser)
विषयानुक्रमणिका
पृष्ठ १ पञ्चनिदानलक्षणम्
सत्रिपातज्वरस्य कालमर्यादा
मङ्गलाचरणम्
अन्यस्यानुबन्धचतुष्टयोपपादनम्
पञ्चविधरोगविज्ञानम्
निदानलक्षणम्
पूर्वरूपलक्षणम्
सन्त्रिपातज्वरस्योपद्रवः कर्णमूलशीयः
अभिन्यासज्वरलक्षणम्
८ सामान्यागन्तुज्वरलक्षणम्
विषजन्यज्वरलक्षणम्
रूपलक्षणम्
ओषधिगन्धजज्वरलक्षणम्
उपशयस्वरूपम्
कामज्वरलक्षणम्
अनुपशयलक्षणम्
भयादिजन्यागन्तुज्वरलक्षणम्
संप्राप्तिनिरूपणम्
आगन्तुज्वरस्य दोषानुबन्धत
विषमज्वरस्य सम्प्राप्तिः
संप्राप्तिभेदाः
निदानपञ्चकोपसंहारः
सन्ततादिज्वरेषु प्रतिनियतदूष्यधातवः १
संनिकृष्टविप्रकृष्टहेतुनिरूपणम्
सन्ततादिलक्षणनिरूपणम्
विषमज्वरस्याऽऽगन्तुकारणता
रोगाणां निदानार्थकर्तृत्वम्
तत्र निदर्शनम्
तृतीयकचतुर्थकज्वरयोर्लक्षणभेदाः
विषमज्वरभेदचतुर्थकविपर्ययलक्षणम्
व्याधीनां निदानार्थकर्तृत्वकालः
वातबलासकज्वरलक्षणम्
रोगजनकव्याधेर्वैचित्र्यम्
प्रलेपकज्वरलक्षणम्
निदानपञ्चकस्यावश्यकज्ञातव्यता
विषमज्वरविशेषानर्धांगसन्तापयुत-
२ ज्वरनिदानम्
ज्वरस्योत्पत्तिस्तद्भेदाश्च
ज्वरस्य सम्प्राप्तिः
ज्वराणां लक्षणानि
शीतपूर्वदाहपूर्वज्वरयोर्हेतुस्तत्परि-
णामविशेषश्च
रसगतज्वरलक्षणम्
ज्वरस्य सामान्यलक्षणम्
रक्तगतज्वरक्षणम्
ज्वरस्य पूर्वरूपाणि
मांसगतज्वरलक्षणम्
वातज्वरलक्षणम्
मेदोगतज्वरलक्षणम्
पित्तज्वरलक्षणम्
अस्थिगतज्वरलक्षणप्
कफज्वरलक्षणम्
मज्जगतज्वरलक्षणम्
वातपित्तज्वरलक्षणम्
शुक्रगतज्वरलक्षणम्
वातश्लेष्मज्वरलक्षणम्
वातादिज्वराणां कालानुसारं प्राकृतत्वं
श्लैष्मपित्तज्वरलक्षणम्
वैकृतत्वं च
सान्निपातिकज्वरलक्षणम्
प्राकृतज्वरेषु वैशिष्ट्यम् तत्र प्रवृत्तिवृद्धिकालौ
सत्रिपातज्वरस्यासाध्यता
ज्वराणामुपशयानुपशयौ
अन्तर्वेगज्वरलक्षणम्
त्रिदोषजग्रहण्याः स्वरूपम्
संग्रहग्रहण्याः स्वरूपम्
बहिर्वेगज्वरलक्षणम्
घटीयन्त्रग्रहण्या लक्षणम्
आमज्वरलक्षणम्
ग्रहण्याः सामतानियमतानिरूपणम्
पच्यमानज्वरलक्षणम्
ग्रहण्याः साध्यासाध्यत्वे
निरामज्वरलक्षणम्
ज्वरस्य साध्यतालक्षणम्
ज्वरस्यासाध्यतालिंगानि
५ अर्कोनिदानम्
अर्शसां षड्भेदाः
ज्वरमोक्षस्य पूर्वरूपम्
सम्प्राप्तिपुरःसरमर्शसः स्वरूपम्
ज्वरमुक्तस्य लक्षणम्
वातार्शसो निदानम्
३ अतीसारनिदानम्
पित्तार्शसो निदानम्
अतीसारहेतवः
श्लैष्मिकार्शसो निदानम्
अतीसारस्य सम्प्राप्तिभेदाश्श
द्वन्द्वजाशोंनिदानम्
अतीसाराणां पूर्वरूपाणि
त्रिदोषजार्शसो निदानम्
वातिकातिसारलक्षणम्
वार्तार्शसो लक्षणम्
पैत्तिकातिसारलक्षणम्
पित्तार्शसो रूपम्
श्लैष्भिकातिसारलक्षणम्
श्लेष्मार्शसो लक्षणम्
सान्निपातिकातिसारलक्षणम्
सन्निपातजसहजार्शसोर्लक्षणे
शोकजातिसारलक्षणम्
रक्तार्शसो लक्षणम्
आमातिसारलक्षणम्
रक्तार्शसो वाताद्यनुबन्धभेदेन
आमलक्षणम्
वैलक्षण्यम्
पक्वमललक्षणम्
अर्शसां पूर्वरूपम्
अतिसारस्यासाध्यलक्षणानि
पायुगतस्याप्यर्शसः कृत्स्नदेहोप-
रक्तातिसारवर्णनम्
तापित्वम्
प्रवाहिकायाः सम्प्राप्तिः
अर्शसां साध्यासाध्यत्वादिकम्
वातादिभेदेन प्रवाहिकानिरूपणम्
अर्शसोऽसाध्यत्वस्य द्वैविध्यम्
गतातिसारस्य लक्षणम्
ज्वरातिसारनिदानम्
रोगिणोऽसाध्यत्वम्
४ ग्रहणीरोगनिदानम्
लिङ्गादिजानामर्शसां स्वरूपम्
चर्मकीलस्य सम्प्राप्तिः
ग्रहणीरोगस्य सम्प्राप्तिः सामान्य-
चर्मकोलस्य वातादिभेदेन लक्षणम्
लक्षणम् च
ग्रहण्याः पूर्वरूपम्
अग्निमान्द्यादिनिदानम्
वातिकग्रहण्याः सहेतुसंप्राप्तिरूपम्
पैत्तिकग्रहण्याः
जाठराग्नेश्चातुर्विध्यम
विषमाद्यग्नीनां कार्याणि
सममन्दविषमतीक्ष्णाग्नीनां लक्षणानि
अजीर्णस्य कारणानि
अजीर्णनिरूपणं तद्भेदाक्ष
अजीर्णस्योपद्रवाः
आमाद्यजीर्णानां लक्षणानि
अजीणोंत्पत्तौ विशिष्टकारणम्
आमाद्यजीर्णस्य विसूच्यादीनां
मृतिकापक्षणजन्यपाण्डोंः सम्प्राप्तिः
कारणत्वम्
कामलासम्प्राप्तिलक्षणे
पाण्डुरोगस्यासाध्यलक्षणानि
विसूच्या निरुक्तिः
कुम्भकामलालक्षणम्
विसूच्या लक्षणानि
कामलाया असाध्यलक्षणानि
कुम्भकामलाया असाध्यलक्षणम्
अलसकलक्षणम्
हलीमकलक्षणम्
विलम्बिकालक्षणम्
पानकीलक्षणम्
आमस्य कार्यम्
९ रक्तपित्तनिदानम्
विसूच्यलसकयोरसाध्यलक्षणम्
रक्तपित्तस्य निदानं संप्राप्तिश्च
जीर्णाहारस्य लक्षणम्
रक्तपित्तस्य पूर्वरूपम्
विसूचिकाया उपद्रवाः
श्लैष्मिकरक्तपित्तलक्षणम्
अजीर्णस्य कारणोपसंहारः
वातिकरक्तपित्तलक्षणम्
पैत्तिकरक्तपित्तलक्षणम्
सामान्याजीर्णलक्षणम्
द्वन्द्वजसान्निपातिकरक्तपित्तलक्षणम्
७ क्रिमिनिदानम्
संसर्गविशेषेण तन्मार्गभेदाः
क्रिमिभेदाः संख्या च
मार्गादिभेदेन रक्तपित्तस्य साध्यासाध्यत्वे
बाह्यक्रिमीणां स्वरूपम्
रक्तपित्तस्योपद्रवाः
आभ्यन्तरक्रिमीणां निदानम्
गन्धवर्णादिभेदेन रक्तपित्तस्या-
क्रिमिविशेषाणां निदानम्
साध्यत्वम्
आभ्यन्तरक्रिमीणां सामान्यलक्षणम्
१० राजयक्ष्मक्षतक्षीणनिदानम्
कफजक्रिमीणां रूपादिकम्
राजयक्ष्मणो निदानानि
रक्तजक्रिमीणां रूपादिकम्
राजयक्ष्मणः सम्प्राप्तिः
पुरीषजक्रिमीणां रूपादिकम्
८ पाण्डुरोगकामलाकुम्भकामलादि-
राजयक्ष्मणः सामान्यलक्षणम्
राजयक्ष्मणः पूर्वरूपम्
निदानम्
राजयक्ष्मण एकादशरूपाणि
राजयक्ष्मणः सुश्रुतोक्तषरूपाणि
पाण्डुरोगस्य भेदाः
राजयक्ष्मणोऽसाध्यलक्षणानि
वातिकपाण्डुलक्षणम्
पाण्डुरोगस्य पूर्वरूपम्
पाण्डुरोगस्य हेतुः सम्प्राप्तिश्च
पैत्तिकपाण्डुलक्षणम्
शोकशोषिणो लक्षणम्
व्यवायशोषिणो लक्षणम्
यक्ष्मणः साध्यलक्षणम्
शोषभेदाः
कफजपाण्डुलक्षणम्
(६)
२९१७
१९८
चारास्य पूर्वरूपम्
३९९
महाश्रासलक्षणम्
ब्रणशोषिलो लक्षणम्
उरःक्षतस्य निदानं सम्प्राप्तिः
उर्ध्वकासलक्षणम्
छित्रेश्वासस्य लक्षणम्
स्वरूपं च
३०२
ससम्प्राप्तिके तमकथासलक्षणम्
उरक्षतस्य पूर्वरूपम्
प्रतमकश्वासलक्षणम्
क्षतक्षीणयोर्भेदनिरूपणम् क्षतक्षीणयोः साध्यत्वादिकम्
सन्तमकलक्षणम्
११ कासनिदानम्
कासस्य हेतवः
३०३
क्षुद्राश्वासस्य लक्षणम्
श्वासानां साध्यासाध्यत्वे
हिक्कश्वासयोर्भयङ्करता
कासस्य सम्प्राप्तिः
कासस्य भेदाः
३०६
१३ स्वरभेदनिदानम्
कासस्य पूर्वरूपम्
स्वरभेदस्य हेतवः सम्प्राप्तिश्च
वातिककासस्य लक्षणम्
३०७
स्वरभेदसंख्या
पित्तजकासस्य लक्षणम्
वातिकस्वरभेदस्य लक्षणम्
कफजकासस्य लक्षणम्
पित्तजस्वरभेदस्य लक्षणम्
क्षतजकासस्य सम्प्राप्तिलक्षणे
कफजस्वरभेदस्य लक्षणम्
क्षयजकासस्य सम्प्राप्तिः
सान्निपातिकस्वरभेदस्य लक्षणम्
क्षयजकासस्य लक्षणम्
क्षयजस्वरभेदस्य स्वरूपम्
कासस्य साध्यासाध्यविचारः
मेदोजस्वरभेदस्य लक्षणम्
१२ हिक्काश्वासनिदानम्
स्वरभेदस्यासाध्यत्वम्
हिक्काश्वासकासानां निदानम्
१४ अरोचकनिदानम्
हिक्कायाः स्वरूपम्
अरोचकस्य लक्षणम्
हिक्काया भेदाः सम्प्राप्तिश्च
वातिकाद्यरोचकलक्षणानि
हिक्कासामान्यस्य पूर्वरूपम्
आगन्तुजारोचकस्य लक्षणम्
अत्रजहिक्काया स्वरूपम्
त्रिदोषजारोचकस्य स्वरूपम्
यमलायाः स्वरूपम्
क्षुद्रहिक्काया लक्षणम्
स्वरभेदेषु दोषजान्यन्यलक्षणानि
१५ छर्दिनिदानम्
छर्दिभेदाः
गम्भीराया लक्षणम्
महाहिक्कायाः स्वरूपम्
हिक्काया असाध्यतालक्षणानि
श्वासभेदाः
छर्धा निदानम्
छर्धा निरुक्तिः
छर्धाः पूर्वरूपम्
वातिकच्छर्धाः स्वरूपम्
पृष्ठ
३५१
रक्तजमूर्च्छालक्षणम्
३
पैत्तिकच्छर्दिलक्षणम्
३५२
मद्यजमूर्च्छालक्षणम्
कफजच्छर्दिलक्षणम्
३५३
विषजन्यमूर्च्छालक्षणम्
त्रिदोषजच्छर्चाः स्वरूपम्
३५४
मूर्च्छाभ्रमतन्द्रानिद्राणां भेदाः
असाध्यच्छा लक्षणम्
भ्रमरोगलक्षणम्
3
आगन्तुजच्छर्धा विवेचनम्
३५५
न्द्रालक्षणम्
क्रिमिजच्छर्धा लक्षणम्
३५६
संन्यासस्य मदमूर्च्छाभ्यां भेदः
असाध्यायाश्छ्र्धा लक्षणान्तरम्
संन्यासस्य स्वरूपम्
छर्धा उपद्रवाः
३५७
१८ पानात्ययपरमदपानाजीण
१६ तृष्णानिदानम्
पानविभ्रमनिदानम्
तृष्णाया निदानं सम्प्राप्तिश्च
३५७
मदात्ययस्य निदानम्
तृष्णाया भेदाः
वातिकतृष्णालक्षणम्
विधिप्रयुक्तमद्यस्य रसायनता-
३६३
प्रतिपादनम्
पैत्तिकतृष्णालक्षणम्
३६५
विधिनोपयुज्यमानमद्यस्य गुणाः
कफजतृष्णालक्षणम्
३६६
प्रथममदलक्षणम्
क्षतजतृष्णालक्षणम्
३६७
द्वितीयमदलक्षणम्
क्षयजतृष्णालक्षणम्
तृतीयमदलक्षणम्
आमजतृष्णालक्षणम्
३६८
चतुर्थमदलक्षणम्
भक्तोद्भवतृष्णालक्षणम्
अविधिपीतस्य मद्यस्य विकारान्तर-
उपसर्गजतृष्णालक्षणम्
हेतुत्वम्
तृष्णाया उपद्रवाः
मदात्यये हेत्वन्तराणि
असाध्यतृष्णालक्षणम्
अविधिप्रयुक्तमद्यविकाराः
१७ मूर्च्छाभ्रमनिद्रातन्द्रासंन्यास-
वातादिभेदेन मदात्ययभेदाः
निदानम्
मूर्च्छाया निदानं सम्प्राप्तिश्च
मूर्च्छाया भेदाः
मूर्च्छाया पूर्वरूपम्
परमदलक्षणम्
पानाजीर्णलक्षणम्
पानविभ्रमलक्षणम्
पानात्ययादीनामसाध्यलक्षणम्
मद्यपानजन्योपद्गवाः
त्रातिकमूर्च्छाया लक्षणानि
पित्तजमूर्च्छालक्षणम्
१९ दाहनिदानम्
श्लैष्मिकमूर्च्छालक्षणम्
सत्रिपातिकमूर्च्छालक्षणम्
रक्तजमूच्छोपपत्तिः
मद्यजदाहलक्षणम्
रक्तजदाहलक्षणम्
विषमद्यमूर्च्छा सम्प्राप्तिः
पित्तजदाहलक्षणम्
तृष्णानिरोधजदाहलक्षणम्
(१८)
पृष्ठ
रक्तपूर्णकोष्ठ जदाहलक्षणम्
४१९
पैत्तिकांपस्मारस्य लक्षणम्
धातुक्षमजदाहस्वरूपम्
४२०
क्षतजदाहलक्षणम्
मर्माभिघातजदाहलक्षणम्
२० उन्मादनिदानम्
४२१
उत्पादस्य निरुक्तिः
उन्मादस्य भेदाः
४२६
उन्मादस्य सामान्यहेतुः
४२७
उन्मादस्य सम्प्राप्तिः
४२८
उन्मादस्य सामान्यरूपम्
४२९
सहेतुसम्प्राप्तिकं वातिकोन्मादलक्षणम्
सहेतुसम्प्राप्तिके पैत्तिकोन्मादलक्षणम्
४३०
श्लैष्मिकापस्मारस्य लक्षणम्
सात्रिपातिकापस्मारस्य लक्षणम्
साध्यासाध्यत्वं च
अपस्मारस्य प्रकोपकालः
२२ वातव्याधिनिदानम्
वातव्याधीनां निदानं सम्प्राप्तिश
वातरोगाणां पूर्वरूपं रूपञ्च
वातव्याधीनाम्प्रायो भाविलिङ्गानि
वातव्याधीनामनेकरोगजनकत्वे हेतुः
कोष्टाश्रितवातस्य लक्षणम्
गुदास्थितवातलक्षणम्
कफजोन्मादलक्षणम्
४३१
सात्रिपातिकोन्मादलक्षणम्
४३२
'शोकादिजोन्मादलक्षणम्
आमाशयगतकुपितवातलक्षणम्
पक्वाशयस्थवातलक्षणम्
श्रोत्रादिगतवातलक्षणम्
विषजोन्मादलक्षणम्
४३३
त्वग्गतवातलक्षणम्
उन्मादस्यासाध्यलक्षणम्
रक्तगतवातलक्षणम्
भूतोन्मादस्य सामान्यलक्षणम्
४३४
मांसमेदोऽस्थिमज्जगतवातलक्षणम्
देवजुष्टोन्मादलक्षणम्
४३५
शुक्रगतवातलक्षणम्
दानवजुष्टोन्मादलक्षणम्
सिरास्नायुगतवातलक्षणम्
गन्धर्वग्रहपीडितस्योन्मादलक्षणम्
४३६
सन्धिगतवातलक्षणम्
यक्षाविष्टोन्मादलक्षणम्
पितृजुष्टोन्मादलक्षणम्
पित्तकफावृतप्राणादीनां लक्षणम्
आक्षेपकस्य सामान्यलक्षणम्
सर्पग्रहजन्योन्मादलक्षणम्
४३७
अपतन्त्रापतानकयोर्लक्षणे
राक्षसग्रहजन्योन्मादलक्षणम्
पिशाचग्रहजन्योन्मादलक्षणम्
दण्डापतानकलक्षणम्
धनुः स्तम्भस्य लक्षणम्
उन्मादस्यासाध्यता
४३८
अभ्यन्तरायामस्य लक्षणम्
देनादिनामाक्रमणकालः
४३९
बाह्यायामस्य लक्षणम्
देवादिग्रहाणामावेशप्रकारः
अभिघातजाक्षेपकम्
तस्य प्रकारान्तरम्
अपतानकस्यासाध्यत्वम्
२१ अपस्मारनिदानम्
पक्षवधलक्षणम्
अपस्मारस्य सम्प्राप्तिः स्वरूपं च
अपस्मारस्य पूर्वरूपम्
पक्षवधस्य पित्तकफानुबन्धित्वम्
पक्षाघातस्य साध्यासाध्यत्वम्
वातिकापस्मारस्य लक्षणम्
अर्दितरोगस्य सम्प्राप्तिलक्षणे
(१९)
आक्षेपकादीनां वेगित्वम्
अर्दितस्य साध्यासाध्यतास्वरूपम्
पृष्ठ
पृष्ठ
४७९.
वातरक्तस्यासाध्यतानिरूपणम्
५०४
हनुग्रहस्य हेतुसम्प्राप्तिलक्षणानि
४८०
२४ उरुस्तम्भनिदानम्
मन्यास्तम्भस्य लक्षणम्
ऊरुस्तम्भस्य हेतुः सम्प्राप्तिल
५०५
जिल्हास्तम्भस्य लक्षणम्
४८१
ऊरुस्तम्भस्य लक्षणानि
सिराग्रहस्य लक्षणम्
४८२
ऊरुस्तम्भस्य पूर्वरूपम्
५०७
गृध्रसीलक्षणम्
४८३
उरुस्तम्भस्य विशेषलक्षणं
विश्वाचीस्वरूपम्
साध्यासाध्यत्वम्
क्रोष्टुकशीर्षलक्षणम्
४८५
२५ आमवातनिदानम्
४८७
खञ्जपङ्गुत्वयोः स्वरूपम्
आमवात्तस्य निदानं सम्प्राप्तिश्च
५०८
कलायखञ्जस्य लक्षणम्
आमवातस्य सामान्यलक्षणम्
५११
४८८
वातकण्टकलक्षणम्
प्रवृद्धस्यामवातस्य लक्षणम्
पाददाहस्य लक्षणम्
४८९
दोषानुबन्धेनामवातलक्षणम्
५१२
पादहर्षस्य लक्षणम्
आमवातस्य साध्यासाध्यता
अंसशोषलक्षणम्
२६ शूलपरिणामशूलान्नद्रवशूल- निदानम्
४९०
अवबाहुकलक्षणम्
मूकाद्यवस्थात्रयलक्षणम्
४९१
शूलस्य भेदाः
५१८
तूनीरोगलक्षणम्
४९२
वातिकशूलस्य निदानं स्वरूपञ्च
५१
प्रतितूनीलक्षणम्
"
पैतिकशूलस्य हेतुलक्षणे
५१
आध्मानप्रत्याध्मानयोर्लक्षणम्
श्लैष्मिकशूलस्य हेतुलक्षणे
با
अष्ठीलाप्रत्यष्ठीलयोर्लक्षणम्
४९३
सन्निपातजशूलस्य लक्षणम्
वातविकृतेर्मूत्रावरोधकस्वरूपम्
४९४
आमजशूलस्य लक्षणम्
कम्पवातलक्षणम्
द्विदोषजशूलस्य लक्षणम्
खल्लीस्वरूपम्
४९५
ऊर्ध्ववातस्वरूपम्
शूलस्य साध्यत्वादिकम्
परिणामशूलस्य लक्षणम्
वातादिभेदेन लक्षणम्
अनुक्तवातरोगसंग्रहः
वातव्याधीनां साध्यासाध्यतास्वरूपम्
अन्नद्रवशूलस्य लक्षणम्
वातस्योपद्रवाः
२७ उदावर्तानाहनिदानम्
प्रकृतिस्थस्य वायोर्लक्षणम्
उदावर्तस्य निदानम्
२३ वातरक्तनिदानम्
वातनिग्रहजोदावर्तस्य लक्षणम
पुरीषजोदावर्तलक्षणम्
वातरक्तस्योत्पादकहेतुः
मूत्रोदावर्तनिरूपणम्
वातरक्तस्य सम्प्राप्तिः
जृम्भानिरोधजोदावर्तलक्षणम्
वातरक्तस्य पूर्वरूपम्
अश्रुजोदावर्तलक्षणम्
दोषान्तरसंसर्गजन्यलक्षणानि
छिक्कानिरोधजोदावर्तलक्षणम्
वातरक्तस्य प्रसारप्रकार
५३१
उदारविरोध जोदावर्त लक्षणम्
शुक्रतिरोधजोदावर्तलक्षणम् क्षुधानिरोध जोदावर्तलक्षणम्
तृष्णावेगनिरोधजोदावर्तलक्षणम्
चासनिग्रह जन्योदावर्तलक्षणम्
निद्रानिरोधजोदावर्तलक्षणम्
रुक्षादिकुपितवातजोदावर्तलक्षणम्,
आनाहस्य लक्षणम्
आमजपुरीषजानाहयोर्लक्षणम्
उदावर्तिनोऽसाध्यलक्षणम्
५२५
शल्यानिपात
अश्मरीशर्करयोर्गेदनिरूपणम्
३१ मूत्रकृच्छ्रनिदानम्
५३२
अष्ठीलालक्षणम्
मूत्रापातस्य भेदाः
वातकुण्डलिकायाः स्वरूपम्
वातवस्तिलक्षणम्
५५६
मूत्रातीतस्वरूपम्
२८ गुल्मनिदानम्
मूत्रजठरस्वरूपम्
१५७
गुल्मस्य सम्प्राप्तिः तद्भेदाश्च
१३३
मूत्रोत्सङ्गलक्षणम्
गुल्मसामान्यस्य विवेचनम्
मूत्रक्षयलक्षणम्
गुल्मभेदाः
५३५
मूत्रग्रन्थिलक्षणम्
गुल्मस्य पूर्वरूपम्
५३७
मूत्रशुक्रस्वरूपम्
५५९
सर्वगुल्मेषु सामान्यस्वरूपम्
उष्णवातस्वरूपम्
वातिकगुल्मस्य हेतुलक्षणे
मूत्रसादस्वरूपम्
५६०
पैत्तिकगुल्मनिरूपणम्
५३८
विड्विघातलक्षणम्
श्लैष्मिकगुल्मस्य निदानं रूपञ्च
द्वन्द्वजगुल्मस्य निदानम्
सान्निपातिकगुल्मस्य लक्षणम्
५४०
रक्तगुल्मस्य निदानादिकम्
गुल्मस्यासाध्यता
५४३
५३९
वस्तिकुण्डललक्षणम्
दोषा-तरसंबद्धवस्तिकुण्डललक्षणम्
वस्तिकुण्डलस्य साध्यासाध्यता gush
कुण्डलीभूतवस्तेर्लक्षणम्
३२ अश्मरीनिदानम्
२९ हृद्रोगनिदानम्
अश्मर्याः संख्या
अश्मर्याः सम्प्राप्तिः
हृद्रोगस्य कारणानि
हृद्रोगस्य सम्प्राप्तिर्लक्षणं च
अश्मर्याः पूर्वरूपम
वातिकहृद्रोगलक्षणम्
अश्मरीणां सामान्यलक्षणम्
पैत्तिकहृद्रोगलक्षणम्
वातजाश्मरीलक्षणम्
श्लैष्मिकहृद्रोगलक्षणम्
पैत्तिकाश्मरीलक्षणम्
त्रिदोषजं क्रिमिजञ्च हृद्रोगलक्षणम्
कफजाश्मरीलक्षणम्
हृद्रोगाणामुपदवाः
अश्मरीणां सुखसाध्यत्वम्
मूत्रकृच्छ्राणि
३० मूत्रकृच्छ्रनिदानम्
मूत्रकृच्छ्रस्य हेतुसंख्यासम्प्राप्तयः
अश्मर्याः शर्करोत्पत्तिनिरूपणम्
वातिक-पैत्तिक-कफज-सान्निपातिक-
शर्कराजमूत्रावरोध उपद्रवाः
अश्मर्या असाध्यता
शुक्राश्मरीलक्षणम्
शर्करालक्षणम
There are no comments on this title.