Charaka Samhita
Material type:
- 9789381608555
- 615.538
Item type | Current library | Collection | Call number | Status | Date due | Barcode | |
---|---|---|---|---|---|---|---|
![]() |
MAMCRC LIBRARY | MAMCRC | 615.538 AGN (Browse shelf(Opens below)) | Not For Loan | A4287 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.538 AGN (Browse shelf(Opens below)) | Available | A4288 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 615.538 AGN (Browse shelf(Opens below)) | Available | A4289 |
Browsing MAMCRC LIBRARY shelves, Collection: MAMCRC Close shelf browser (Hides shelf browser)
No cover image available No cover image available | No cover image available No cover image available | No cover image available No cover image available |
![]() |
![]() |
![]() |
No cover image available No cover image available | ||
615.538 ACH Charaka Samhita | 615.538 ACH Charaka Samhita | 615.538 ACH Charaka Samhita | 615.538 AGN Charaka Samhita | 615.538 AGN Charaka Samhita | 615.538 AGN Charaka Samhita | 615.538 AGR Nyaykosh |
विषयः
१ सूत्रस्थानम् ।
चरकसंहितायाः विषयानुकमणिका ।
१ दीर्घञ्जीवितीयोऽध्यायः ।
१-२ दीर्घजीवितीयाध्यायोपक्रमः
१-३
३-२२ आयुर्वेदाध्ययनार्थ भरद्वा- जस्येन्द्रसकाशे गमनम्।
४-६
२३-२६ इन्द्रेण भरद्वाजाय आयु- र्वेदस्य प्रवचनम् ...
२७-४० आयुर्वेदस्य भूतले प्रम र्तनम्
४१ आयुर्वेदस्य चक्षणम्
४३ अन्यवेदेभ्य आयुर्वेदस्य प्रकर्षः ४४-४५ सामान्यविशेषयो-
६-७
८
وو
विषयः
६६ पार्णा प्रशमनाः प्रकोपकाव
६७ प्रभावमेदेन इव्यभेदः ...
६८ उत्पत्तिमेवेन
६८-६९ जाङ्गमद्रव्यसंग्रहः...
७० पार्थिवद्रव्यसंग्रहः
७१-७२ चतुर्विधमीद्भिदाव्यम्
७३ औद्भिदद्रव्यसंग्रहः
७४-७६ जङ्गमादिषु प्रशस्तार्ना द्रव्यार्णा संग्रहः
१८
१९
২০
७७-७९ षोडशमूलिनीनों नामकर्मणी,
८०-८५ एकोनविंशतिफलिनीनां,, २१
८६-८७ चतुर्विधमहानेहानां
८८-९१ पश्वविधलवणानां
९२-१०४ अष्टविधमुत्राणां
१०५-११३ अष्टविधक्षीराणां
११४-११५ क्षीराश्रयास्त्रयो वृक्षा-
37
विषयः
१७-३३ अष्टाविंशतिर्यवाम्नः
२५-२६
३४-३५ अध्यायार्यमः... ३७
३६ विकिरसाद नेताः
३ आरग्यधीयोऽच्यायः ।
१-२ लारग्वधीयाध्यायोपक्रमः
३-१७ पसदद्ध कुष्ठदराः
२७
प्रदेहाः २७-२८
१८-२० नातहाः पत्र
२८
२१-२२ मातरफदरालयः
२८-१९
२३-२४ शिरोरुजाहरी द्वी प्रवेदी २९
२५ पाश्र्श्वरुजाहर एकः प्रदेहः
२६-२७ निर्वाण्णो द्वो प्रवेहो
२८ शीतहर एकः प्रदेहः...
२८ एको विषहरः
२२ २९ त्वग्दोषसंखेदहरः
२२
४२ आयुषो लक्षणं पर्यायाश्च
र्लक्षणम् ...
...
९-१०
४६-४७ आयुर्वेदस्याधिकरणम् ११
४८ द्रव्यसंग्रहः
४८ चेतनाचेतनभेदेन द्रव्यस्य द्वैविध्यम्
स्तेषां कर्म च...
स्तेषां कर्म च ... १२०-१२३ ओषधीनां नामरू
४९ गुणाः कर्माणि च १२
पयोगज्ञाने गुणाः
१३
१२४-१३२ औषधानां नामरू
पयोगाज्ञाने दोषाः
२३
१३३ भिषग्बुभूषोः कर्तव्यम्
५० समवायस्य लक्षणम्
५१ द्रव्यस्य
१ गुणस्य
१२ कर्मणः
ور
३ आयुर्वेदस्य कार्य (प्रयोजनं)
४ व्याधीनां त्रिविधो हेतुसंग्रहः
५ व्याधीनां द्विविध आश्रयः
५ आरोग्यस्य हेतुः
६ आत्मनो लक्षणम्
त्रिविधः शारीरदोषसंग्रहः
• द्विविधो मानसदोषसंग्रहः
- दोषाणां प्रशमनोपायाः...
बायोर्गुणास्वत्प्रशमनानि च.
• पित्तस्य गुणास्तत्प्रशमनानि च
-६३ विकाराणां विनिवर्तने ■ श्लेष्मणो गुणास्तत्प्रशमनानि च १७
उपायाः
१४
وو
१५
११६-११९ त्वगाश्रयाखयो वृक्षा-
१३४ युक्तस्य भैषज्यस्य लक्षणम्
१३५ भिषक्तमस्य लक्षणम् ...
१३६-१४० अध्यायार्थसंग्रहः
१६
२ अपामार्गतण्डुलीयोऽध्यायः ।
دو
१-२अपामार्गतण्डुलीयाध्यायोपक्रमः २४
३-६ शिरोविरेचनद्रव्याणि ...
७-८ वमनद्रव्याणि ...
९-१० विरेचनद्रव्याणि
११-१३ आस्थापनद्रव्याणि...
२५
१४ अनुवासनद्रव्याणामास्था- पनद्रव्येष्वतिदेशः
- रसस्य लक्षणं, विशेषे प्रत्ययाश्च १८
१५ पश्चकर्मतः प्राकर्तव्यम् ...
रसानां संग्रहः ...
"
१६ युकिज्ञानस्य गुणाः
२९ शरीरदोर्गन्ध्यहरः
३० अध्यायार्यसंग्रहः
४ षविरेचनशतीयोऽध्यायः ।
१-२ षङ्गिरेचनशतीयाध्यायोपक्रमः २९ ३ षड्विरेचनशताधीनां संत्र-
हेण कथनम् ...
४ यह विरेचनशतानि
५ षह विरेचनाश्रयाः
६ पश्च कषाययोनयः
७ पश्चविधं कषायकल्पनम्
७ (१-३) खरसादीनां लक्षणानि
७ खरसादीनां बलतारतम्यम् ८ पञ्चाशन्महाकषायाणां संग्रहेण विवरणम्
८ पंचकषायशतानां विवरणम्
३०
30
३१
९ जीवनीयो दशको महाकषायः ३
९ वृंहणीयो
دو
دو ९ लेखनीयो
९ भेदनीयो
९ सन्धानीयो,
९ दीपनीयो
१० बल्यो
विषयः
विषयः
दशको मदाकषायः
३९
२० भेषजानामसंख्येयत्वे नाखि
१० वण्यों
१० इयो ११ तृतिभो
11
"
११ मशीनो
११ कुसमो
११ कष्ट्रमो
११ कृमित्रो
११ विषारी
१२ खन्यजननो १२ खन्यशोधनो
१२ शुफजननो
१२. शुक्रशोधनो
१३ बेहोपगो
"
१३ खेदोपगो
१३ बमनोपमो
१३ विरेचनोपगो
१३ आस्थापनो
१३ अनुगासनो
१४ छर्दिनिमहणो
१३ शिरोविरेचनो,
१४ तृष्णानिश्रणो,,
१४ हिकानिप्रणो
१५ पुरीषसंग्रहणीयो,,
१५ पुरीषविरजनीयो,,
१५ मूत्रसंग्रहणीयो,
१५ मूत्रविरजनीयो,
१५ मूत्रविरेचनीयो,,
१६ कासहो
१६ श्वासहरो
१६ शोषहरो,
१६ ज्वरहरो,
१६ श्रमहरो
१७ दाइप्रशमनो,,
१७ शीतप्रशमनो,,
१७ उदर्दप्रशमनो
१७ अङ्गमर्दप्र०
१७ शूलप्रशमनो
१८ शोणितास्थापनो,,
१८ बेदनास्थापनो
२१-२२ फेषासिदशानामेकाधिकेषु कायास्तरेषु संहननेऽपि पशसतीलपूरणे युतिः:
२३-२९ अध्यायार्थः... इति भेषजचतुष्कः।
५ मात्राशितीयोऽध्यायः ।
विषयः
५७-६२ अणुतेलसेवने गुणाः
१४ ६३-६८ अणुतैलनिर्माणविधिः
६९-७० अणुतेतस्य प्रयोगविधि:
७१-७२ दन्तधावनविचिर्नुणाच
३५
७३ दन्तपवने योग्या हुमाः
७४ जिह्वानिखनानि
७५ जिह्वा निर्लेखनस्य गुणाः
७६-७७ जोन भार्याणि इव्याणि
७८-८० तेलगण्डूषमारणस्य गुणाः ८१-८३ शिरवि तैलनिषेवणस्य,
१-५ मात्राधितीगाध्यायोपकमः ३६ ३ मात्राशनं कर्तव्यम्
३ आहारमात्राया बंभिबला-
पेक्षिलम् ...
४ श्राहारस्य मात्राप्रमाणम्
५ प्रकृतिलमूनि प्रकृतिगुरूणि च द्रव्याणि मात्रयैवो-
पयोज्यानि ६ मात्राविचारे गौरवलाघवयो-
रौपयोगिकत्वम् ...
७ गुरुलघुभेदेन आहारस्य मात्रा
८ मात्रावदाहारस्य गुणाः
९ पिष्टमयादिगुरुद्रव्याणां भोजने मात्रा
१०-११ कीदृशानाहारान्नाभ्यसेत्
१२ कीदृशानाहारानभ्यसेत् १३ सूत्रमात्रेण खस्थवृत्तोपदेशः
१४-१९ अानविधिः
८४ कर्णपूरणस्य
८५-८९ अभ्यङ्गस्य
९०-९२ पादान्यसा
९३ शरीरपरिमार्जनस्व
९४ ज्ञानस्य
९५ निर्मलाम्बरधारणस्य
३७ ९६ गन्धमाल्य निषेवणस्य
९७ रनाभरणधारणस्य
९८ पादादिशोचाधानस्य
९९ केशादिकल्पनस्व
३८ १०० पादत्रधारणस्य
وو
३८,३९
३४ २०-२२ प्रायोगिकधूमवर्तिद्रव्याणि ३९ २३-२४ धूमवर्तेर्निर्माणविधिः
२५ लैहिकधूमवर्तिद्रव्याणि ...
२६ मूर्धविरेचनधूमवर्तिद्रव्याणि
२७-३२ धूमपानस्य गुणाः
३३-३७ धूमपानेऽष्टले कालाः
३७ सम्यक्पीतस्य धूमस्य लक्षणम्
३८ अविधिपीतस्य धूमस्य दोषाः
४०
१०१ छत्रधारणस्य
१०२ दण्डधारणस्य
१०३ खस्थविधाववहितेन भवितव्यम्
१०४ स्वस्थस्यान्यत्कर्तव्यम् ... १०५-१११ अध्यायार्थसंग्रहः
६ तस्याशितीयोऽध्यायः।
१-२ तस्याशितीयाध्यायोपक्रमः
३ ऋतुस्रात्म्ये विदिते फलम्
४ श्रुत्वादिविभागेन संवत्सर-
विभागः
५ अयनयोः खरूपम्
६ आदाने नृणां दौर्बल्ये हेतुः
७ विसर्गे नृणां बलोपचये हेतुः
८ आदानविसर्गयोर्बलस्य हासवृद्धिक्रमः
३९-४० तत्र प्रत्तीकारः
४१-४५ धूमपानानर्हाः
४६-४८ धूमपानविधिः
४१
४९-५१ धूमनेत्रनिर्माणविधिः
५२ सुपीतस्य धूमस्य लक्षणम्
५३ अपीतस्य
१८ वयःस्थापनो
९-१८ हेमन्तचर्या
१९-२१ शिशिरचर्या
५४-५५ अतिपीतस्य,
१९ पथाशन्महाकषायोपसंहारः
२२-२६ वसन्तचर्या
४१
..
५६ अणुतैलस्य प्रयोगकालः
२७-३२ श्रीष्मचर्या
१८ संशास्थापनो
१८ प्रजास्थापनो
०१
विषयः
१८ तेषामनुषासनाचा व्यारो
विषया
४-१४ कप
१९ अनुभागमा
१२ शिरोविरेचनाह।
१४ अध्यायोफविषयाः १२ कस्मिकृती कदा नावनं विधेयं
" २५-१८ उफेषु विधिनिषेधेषु वैथेम संयमग्यूहो विधेयः
२९ तेषां शिरोविरेचनाया व्यापदो"
१५ पदः
१९९१४
तिहते
٢٩٠-٢٤٩
१५-१६ त्रिदोषा
३ बस्तिसूत्रीया सिद्धिः ।
१-२ बस्थिस्त्रीयतिज्युपक्रमः ३-५ बस्तिविषयेऽभिवेधशस्य कतिपयप्रक्षाः
६ किमपेक्ष्य दत्तो बत्तिः सम्यक् सिद्धिमेति
येईव्यैर्बस्तिनेत्रं विधेयं
८-१० बस्तिनेत्रप्रमाणं बखिनेत्राकृतिश्व
٢١٦
११ पित्तांइतलेइस्
१२-१३ जातवेदस
३४-३५ अयशनात
३६-३७ विदाइतप्रेसण,,
३८-४० ऊर्ज गच्छतः क्षेदस्य लक्षणं चिकित्सा व
४१ रौक्ष्यादनागतः खेद उपेक्ष्यः
४२ अनुवासनात् पूर्व कीदृशं भोजनं देयं
४३-४५ अनुवासितायोष्णं जलं
देयं, तहुणाश्च رو
४६-४७ के नियमनुवास्याः
१०-११ बतियन्त्रान णिविधिः ६९२
४८ अनुवासने आमलेनिषेधः
१२ बस्त्यलाभेऽनुकल्पविधिः
१२-२० बस्तिप्रयोगविधिः...
२०-२३ असम्यकूप्रणीते बस्ती व्यापदः
२३ बस्तौ द्रव्यनिक्षेपकमः
६९३
२४ सन्यंशयानस्य बत्तिदाने हेतुः
२५ बत्तिदानसमये आवस्थिर्क कर्म
२६ प्रथमद्वितीयतृतीयवस्तीनां फलं,
२७ प्रत्यागते बस्ती पश्चात्कर्म... ६९४
२८-२९ निरुद्धानन्तरमनुवासनं देयं,,
३० निकड़े कपायलेड्योर्मात्रा ३१-३२ वयोमेदेन निरुद्धमात्राः ६९५ ار
३३ बस्तिदानसमये प्रशस्तं शयनं
३४ बस्तिदानानन्तरं देयं भोजनं
३५-६८ कतिपये निरुद्ध-
६९५-६९८
६९ दोषापेक्षिणी निरूद्दकल्पना ६९८
७० निरुड्रे प्रतिभोजनं
७१ अध्यायोक्तविषयाः ४ स्नेहव्यापदिकी सिद्धिः । "
१-३ ग्रहबस्तिव्यापत्ति-
६९८
४९ गुदकण्ठाभ्यों युगपत्लेड्दान-
निषेधः ५०-५१ अनुवासननिरुड्योरेकान्ततः सेवननिषेधः
५२ केां माझाबस्तिर्हितः
५३-५४ मात्राबस्तेर्गुणाः
५५-५६ अध्यायोफार्यसंग्रहः
५ नेत्रवस्तिव्यापदिकी सिद्धिः ।
१-३ नेत्रवस्तिव्यापत्तिज्युप-
क्रमः ७०१-७०२ ३-५ बर्यानि बस्तिनेत्राणि, तेषां
दोषाच ७०२
६-७ वर्जा बस्तयः, तेषां दोषाव,,
८ बस्तिप्रणेतुर्दोषाः
९ अनुच्यास्य दने निःशेषं वा
दत्ते बस्ती दोषाः
१० तत्र चिकित्सा
१०-११ दुतप्रणीतादिबस्तिदोषाः,
तेषां चिकित्सा च ...
१२ बस्तेरूब्र्वमगमने हेतुः,
तचिकित्सा च
१० भन्दै प्रणीते कती ता नेहे
दोषाः, वित्७ि०३
१८ अतिप्रपीडनदीषाः,
१९ अध्यायोक्तनिषयाः
६ यमनविरेचनव्यापत्तिद्धिः । १-३ वमनविरेचनज्याप
४-६ साधारणेषु प्रावृक्षरद्वसन्तेषु
संशोधनोपदेशः ७ बमनादीनामादी अन्तरा अन्ते
८ कान् नातिनिग्धान् विरेचयेत् ९ केो नेविरेचनं केषां च
रूक्ष विरेचनं देयं १०-१३ कर्म पीतमीषर्थ सम्यग्योगाय कल्पते
७०
१४ अजीर्णस्य संशोधनीषधस्य लिङ्गानि
१५-१६ मात्रावतः संशोधनौषधस्य गुणाः
ور
१७ कयंभूतमना औषधं पिवेत्
१८-१९ श्वो वमनं पाता किं भुञ्जीत,,
१९-२० सम्यक्शुद्धस्प लिङ्गानि ७०९
२१ शुद्धिलक्षणदर्शनेऽपि सावशेषो षधे बमनोपदेशः
२२ यथोक्तवमनफलम्
२३ सम्यग्वमित्तस्य पक्षात्कर्म
२४ पेयादिक्रमाचरणे हेतुः
२५ तर्पणादिक्रमः कुत्र योज्यः
२६ जीर्णोषधस्य लिङ्गानि
२७ अजीणौषधस्य
رو
२८ कथंभूतमौषधं व्यापद्यते
२९-३० वमनविरेचनयोर्दशब्य, पदः,
३१-३४ वमनविरेचनयोयों गाति योगायोगानां लक्षणम् ...
४२
विषया
३५-३६ पीतेऽप्योषभेऽश्चद्धस्य कर्तव्यम्
३७ दुर्वमने गमनं कुरको विरेचनं न न देयम्
३८-४१ अयोगजन्या व्यापदः ४५-४४ सत्र चिकित्सा
७०६
४५-४६ अतियोगजन्या व्यापदः
४६-५७ तासां चिकित्सा ७०६-७०७
५८-८० आध्मानव्यापदः वर्णनं
चिकित्सा च
६१-६७ परिकर्तिकाव्यापदः ॥
६८-७० परिसाव
व्यापदः
७१-७५ हरूद्दव्यापदः
७६-७७ अङ्गमद्दव्यापदः
७८-८४ जीबादानव्यापदः
८५-८७ विभ्रंशव्यापदः
८८-८९ स्तम्भव्यापदः ७०९
७०७-७०
९०-९१ उपद्रवाख्यव्यापदः
९२-९३ कुमाख्यव्या पदः
९४-९५ अध्यायोक्तविषयसंग्रहः
७ बस्तिव्यापत्सिद्धिः।
१-४ बत्तिव्यापत्सिज्युपक्रमः
५-६ बस्त्यसम्यग्योगजन्यद्वादश- व्यापदां निर्देशः
७-११ अयोगव्यापदः वर्णनं
चिकित्सा च
७०९
७०९-७१०
१२-१४ अतियोगव्यापदः ७१०
१५-२० कुमाख्यव्यापदः"
२१-२६ आध्मानव्यापदः
२७-२९ हिका व्यापदः
دو
३०-३१ हत्प्राप्तिव्यापदः ७११
३२-३९ ऊर्ध्वताख्यव्यापदः,,
४०-४२ प्रवाहिकाव्यापदः?
४३-४६ शिरःशूलव्यापदः"""
४७-५३ अङ्गशूल-
व्यापदः
७११-७१२
५४-५७ परिकर्तिकाव्यापदः,,, ७१२
५८-६२ परिस्रवव्यापदः
६३ बस्तेर्हदुत्वं तीक्ष्णत्वं च
कर्ष विधेर्थ
६४-६५ बस्तः सर्वशरीरमलहरत्वे
दृष्टान्तद्वम्
६६ अध्यायोक्तार्थसंग्रहः
चरकसंहिताया विषयानुक्रमणिका ।
विषयः
८ प्रास्तयोगिका सिद्धिः ।
१-१ ग्रसूतयोनिकीविज्युपकमः ७१३
४ बातमी बसवणेकृष्ण निरुद्धः
५ वातमुनिरुहः
६ द्वितीयो वालमुनिरुद्धः
८ पद्मतिको निरुद्धः
९-१० किमिनाशनो
११ वृषलकृत्
१२ भेदनः
१३-१४ मूत्रकृच्छ्रडव,
१५ सृयुबस्तिजडीभूते तीक्ष्णो
१५ तीक्ष्णबस्तिविकर्षिते प्रख्या-
स्थापनम्
१६-१७ गुददाहादी द्राक्षादियोगः
१७ बस्तिशुद्धस्य यवागूविधानं
१८ क्षीणविकस्य चिकित्सा
१९-२१ अतिसारस्य पद्धत्रिं-
शद्भेदाः
२२ अतिसारोपद्रवाः
२३-३३ तेषां नाशना योगाः
३४ अतिसारोकक्रमस्यान्यत्रा-
प्यतिदेशः
३५ आमादिषङ्गसंसर्गचिकित्सा ७१५
३६-३७ अतिसारहरं घृतं
३८-४२ अतिसारहरा यवाग्बः ४३-४५ अतिचार चिकित्सासूत्रं
४६ अध्यायोक्तविषयाः ९ त्रिमर्मीया सिद्धिः ।
१-२ त्रिममॉयसिज्युपक्रमः ७१६
३ मर्मणां संख्या
३ तत्र त्रयाणां प्राधान्यं
४ प्रधानमर्मणां हृदयशिरो- बस्तीनां वर्णनम्
५ प्रधानमर्मणामुपघाते सामान्य- लक्षणानि
६ विशेष लक्षणानि • सर्वाणि मर्माणि बाताद्विशे-
७१४
विषयः
११-२० अपतन्त्रकस्य
चिकित्सितानि ११-२४ तन्द्राया निदानलक्षण- १८
चिकित्सितानि
२५-२६ त्रयोदशमूत्रदोषाणां
नामतो निर्देशः २७-२८ मूत्रकसादस्य निदान-
लक्षणचिकित्सितानि... २९-३१ मूत्रजठरस्य,
३२ मूत्रकृच्छ्रस्य निदानलक्षणे...
३३-३४ मूत्रोत्सङ्गस्य
३४ मूत्रसंक्षयस्य
३५ मूत्रातीतस्य
३६ मूत्राष्ठीलायाः
३७ बातबस्तः
३८ उष्णवातस्थ
३९-४० वातकुण्डलिकायाः
४१-४२ रकग्रन्थेः
४२-४३ विविघातस्य,
४४-४९ बस्तिकुण्डलस्य,,
४९-५० मूत्राघातानां चिकित्सा ७२०
। ५०-६१ उत्तरवस्तेर्विधिः
६२-७० श्रीणामुत्तरबलिदाने विशेषः
७०-७३ शङ्खकस्य निदानलक्षण- ७२०-७२१ चिकित्सितानि
००० ७२१
७४-७८ अर्थावभेदकस्य,,
७९-८३ सूर्यावर्तकस्य, ७२१-७२२
८४-८६ अनन्तवातस्य,,
८६-८७ शिरःकम्पस्य
८८ नस्तः कर्मगुणाः
८९-९२ नस्यकर्मभेदाः
७२२
دو
९३-९५ नस्यकर्म केषु रोगेषु कार्य,
९६ विरेचनं नस्यं कैर्द्रव्यैः कल्पनीयं ७२३
९७ तर्पणं "
در ७९८-१०७ अवपीडनस्य दानविधिः,
पता रक्ष्याणि
८ बातोपहतेषु मर्मसु चिकित्सा ७१७-७१८
९-१० मर्मणां परिपालनं कथं
कर्तव्यं
प्रध्नापनस्य प्रयोगविधिः,,
नस्यकर्मणो व्यापदः,
तचिकित्सा च
प्रतिमर्शगुणाः
प्रतिमर्शप्रयोगविधिः
अध्यायोक्तविषयाः
p
" श्रेष्ठत्य प्रतिपादनम्
७२५ १३-१७ कार्यविशेषापेक्षया बस्तीनां संस्कार विशेषः
२१-२२ पित्तरोगे
७१९
१० षस्तिसिद्धिः ।
१-३ चरितसिउपक्रमः
४ शताधीन् प्रविभज्य दत्तो बस्तिः सर्वरोगाशियर्तयति
५ बसोर्गुणाः
६-८ विरेचनाद्यपेक्षया बस्तैः
८ बस्तेर्भेदाः
९-१० कुत्र कीदृशो बस्तियर्योज्यः وو
११ बृंहणीयबस्त्यनर्हाः
१२ शोधनीयबस्त्यनहर्हाः
१८-२० वातरोगे शस्ताः प्रयो बस्तयः,,
विषयः
सिद्धिखानम् ।
१७-१८ तत्रात्रेयकृतं समाचा
पहरतीलमिनेशप्रलः... ৩২৫
१९-२६ पशुना बस्तिकमैविधिः "
२७ सदातुरा नराः ... ७२९
... २८-३६ तेषां सदातुरवे हेतुः चिकित्सा च
१६ स्विरायो यापनवतिः
५३२
१७ शिक्षिगोगर्दादिषु पूर्वीककल्पा तिदेवाः
१८ (१) विलियर्यायो यापनवतिः
१८(२) द्विपसमूलायी
१८(१) मयूरायो
१८(४) विकिरादिषु पूर्वोक कल्पा- तिदेशः
१२ उत्तरयस्तिसिद्धिः । ३७ अध्यायोक्तविषयाः
१-२ उत्तरबत्तिविज्युपक्रमः .. ७२९
१८६) कूर्मायो
३-५ बमनादिभिः शुद्ध भातुरो यथा परिपालनीयः
६-८ तस्याभिसंधुक्षणार्थ पेयादिक्रमः,, ... ७३०
७३३ १८ (५) गोधायो यापनवस्तिः در
१८ (७) कर्कटरसायः
१८(८) गोश्रूषायो
१८(९) दशमूलायो
२३-२४ कफरोगे, دو
१०-१२ प्रकृतिमप्राप्तस्य वर्ज्यानि, "
९ प्रकृतिमापन्नस्य लक्षणानि
१३ तेषां विस्तरतो व्याख्यानप्रतिज्ञा,,
१४(१) उचैर्भाण्याविभाष्यजा व्यापदः,,
१८(१०) मृगादिषु पूर्वोक्त कल्पाविदेशः,,
१८ (११) मध्वायो यापनबस्तिः
33
१८(१२) सद्योघृतायः
دو
33
२५-२७ पक्वाशयशोधनाश्वत्वारो,,,,
१८ (१३) मधुतैलायः
१४(२) रथक्षोभजा
دو १८(१४-१५) मधुघृताद्यौ यापन-
१८-२९ शुक्रमांसदावत्वारो, ७२६
دو در १४ (३) अतिचङ्क्रमणजा ७३१
बस्ती
३०-३१ सांप्राहिकाश्वत्वारो
१२ परिस्रवे द्वौ बस्ती
وو
دو
"
१४(४) अत्याशनजा
१८(१६) सुरायो
यापनवस्तिः
ود
"
१४(५) अजीर्णाध्यशनजा
१८ द्विपश्चमूलायो
३३ दाहे एको बस्तिः ...
१४ (६) विषमाशनजा
१९ वृष्यतमाः नेहबस्तयः ७३३-७३४
३४-३५ परिकर्ते द्वौ बस्ती
१४(७) दिवास्वप्नजा دو دو
در १४ (८) व्यवायजा
२०-२२ पूर्वोक्तवस्तीनां गुणाः ७३४
३६
प्रवाहणे,,
"
२३ तत्र वर्ज्यानि
२५२५ अध्यायोक्तविषयाः
३७-३८ अतियोगे,, "
१५ पूर्वोक्तव्या पदां चिकित्सा ... دو
३८-४२ जीवादाने बस्तयः
४३ रक्तपित्ते प्रमेहे च बस्तिः...
८४-४८ अध्यायोक्तविषयाः
...
१६(१) मुस्तायो यापन बस्तिः...
"
२९-३० यापनाबस्त्यप्रवृत्तौ कर्तव्यं७३५ ३०
यापनाबस्तेरतिसेवने दोषाः
در
१६(२) एरण्डमूलायः,, ७३१-७३२
३१-३२ तत्र चिकित्सा
१६(३) सहचरायः دو ७३२
33 ३३ सिद्धिस्थाननिरुक्तिः
११ फलमात्रासिद्धिः।
१६(४) बृहत्यायः
دو ७२७ १६ (५-६) बलायौ यापनबस्ती
-२ फलमात्र। सिज्युपक्रमः •
आस्थापने कतमत्फलं
श्रेष्टमित्यत्र मुनीनां मतानि دو
१४ तन्त्रात्रेयकृतो निश्वयः "
६ गुदगतो बस्तिः सर्व-
डारीरस्थान् दोषान् कथम-
३४-३५ एतत्तन्त्रपठन फलं
ور
१६ (७) इषुषायः यापनबस्तिः ور
१६ (८) लघुपश्चमूलाद्यः ,,
३६ प्रतिसंस्कर्तुः कर्म در رو
३७-४१ चरकदृढबलाभ्यां कृतो-
ऽग्निवेशतन्त्र प्रतिसंस्कारः
१६ (९) द्वितीयो बलाद्यः
१६(१०) तृतीयो
دو ... وو
... رو در
در १६(११) शालिपर्यायो यापनबस्तिः,,
४१-४५ षट्त्रिंशत्तन्त्रयुक्तिनिरूपणं ७३
४५-६० तन्त्रयुक्तिज्ञानफलं
५१-५५ एतच्छास्त्रज्ञानफलम्
There are no comments on this title.