TY - BOOK AU - Ghanekara,Bhaskara Govinda TI - Vaidyakiyasubhasitasahityam or Sahityikasubhasitavaidyakam SN - 9789388299732 U1 - 615.538 GHA PY - 2020/// CY - varanasi PB - Chaukhamba Surbharati Prakashan N1 - अनुक्रमणिका १. वैद्यकशास्त्रविज्ञानीय २. वैद्यकसंहिता विज्ञानीय ३१. रोगनिदानविज्ञानीय ३२. बीजक्षेत्रवैशिष्यविज्ञानीय ३. वैद्यकसंहिताप्रणेत्तृत्विज्ञानीय ३३. व्याधिविज्ञानीय ४. चिकित्सामाहात्म्य विज्ञानीय ३४. व्याधितविज्ञानीय ५. रोगारोग्यविज्ञानीय ३५. भिषग्विज्ञानी ६. व्यायामविज्ञानीय ३६. पथ्यापथ्यविज्ञानीय ७. प्राणायामविज्ञानीय ३७. भेषजविज्ञानीय ८. स्नानविधिविज्ञानीय ३८. युक्तिव्यपाश्रयभेषजविज्ञानीय ९. अन्तर्बाह्यशौचविज्ञानीय ३९. दैवव्यपाश्रयभेषजविज्ञानीय १०. जलविज्ञानीय ४०. सत्वविजयभेषजविज्ञानीय ११. अन्नविज्ञानीय ४१. शस्त्रप्रणिधानविज्ञानीय १२. विविधाशीतपीतविज्ञानीय ४२. आत्मचिकित्साविज्ञानीय १३. भोजनविधिविज्ञानीय ४३. व्याधिविज्ञानीयमध्यायम (चिकित्सा) १४. जीर्णाजीर्णविज्ञानीय १५. पिपासाक्षुधाविज्ञानीय ४४. कीटकश्वापदसर्योपसर्ग- विज्ञानीय १६. भोज्यद्रव्यस्वादुता विज्ञानीय १७. मद्यगुणदोषविज्ञानीय ४५. कालाकालमृत्यविज्ञानीय परिशिष्ट (नवीन) १८. नैष्ठिकब्रह्मचर्यविज्ञानीय १९. वैवाहिकब्रह्मचर्यविज्ञानीय १. संस्कृतग्रन्थ-ग्रन्थकारसूची २०. विषयविज्ञानीय २. संपूर्ण संस्कृतवचन-सूची २१. निद्रास्वप्नविज्ञानीय ३. वैद्यकीयगद्यसुभाषितसूची २२. चिन्ताविज्ञानीय ४. वैद्यकीयपद्यसुभाषितसूची २३. अभ्यासविज्ञानीय ५. वैद्यकीयश्लोकार्थसुभाषितसूची २४. व्यसनविज्ञानीय २५. स्वभावविज्ञानीय ६. वैद्यकीयश्लोकपादसुभाषित सूची २६. तेजोविज्ञानीय २७. शिरोनेत्रविज्ञानीय ७. हिन्दी सुभाषित सूची २८. वयोवस्थाविज्ञानीय ८. आंग्लसुभाषित सूची २९. सेव्यासेव्यविज्ञानीय ३०. अनागतविधानविज्ञानीय १०. विस्तृत विषयसूची ९. वैद्यकीय आंग्लसंज्ञासूची ER -