TY - BOOK AU - Singh,K.N. TI - Manav Garbhavkranti Sharir SN - 9789390777334 U1 - 611.01 SIN PY - 2022/// CY - Varanasi PB - Chaukhambha Orientalia N1 - विषयानुकमणिका (CONTENTS) प्रस्तावना-introduction प्रथमः परिच्छेद् गर्भव्याकरणशारीरोपक्रमः 1.1. गर्भव्याकरणशारीरोपकमः [Introduction on Garbhal 1.2एकादशप्राणनिरूपणम् [Outline on eleven Factors of Life] द्वितीयः परिच्छेदः सप्तत्व‌विवेचनम् 2.0. सप्तत्वकू‌निरूपणम् [Outline on seven Types of Twak (Skin)] तृतीयः परिच्छेदः कलाविवेचनम् 3.1. कलावर्णनम् [Description on Kala] 3.2. कलास्वरूपम् [Nature of Kala] 3.2.1. मांसधराकला [Mämsadharākalā] 3.2.2. रक्तधराकला [Raktadharākalā] 3.2.3. मेदोधराकला [Medodharākalā] 3.2.4. श्लेष्मधराकला [Śleshmadharākalā] 3.2.5. पुरीषधराकला [Purishadharākalā] 3.2.6. पित्तधराकला [Pittadharākalā] 3.2.7. शुक्रधराकला [Şukradharākalā] 3.2.7.1. पुंसः शुक्रक्षरमार्गः [Passage of Release the Semen of a Male 3.2.7.2. शुक्रप्रवृत्तिहेतुः [Cause for Release the Semen] 3.3. अदृष्टातवे हेतुः [Cause for unobserved the Menstrual Blood] आशयविवेचनम् (x) 4.1. आशयोत्पतिः [Formation of Internal Organs) 2.1.1 यकृताचङ्गानामुत्पतिः [Formation of liver and other body Parts! 4.1.2. वृकादीनामवयवानां वर्णनम् [Description of Kidneys & other body parts) 4.2. हृद‌यस्वरूपम् | Nature of Heart] पञ्चमः परिच्छेदः निद्राविवेचनम् 3.1. निद्रायाः स्वरूपं प्रकारश्च [Nature and types of Sleep 5.2. निद्रायाः हेतुः [Cause of Sleep] 5.3. स्वप्नदर्शने कारणम् [Cause to see the Dream] 5.4. दिवास्वप्नस्य प्रवृत्तिः निवृत्तिश्च [Indication and contra indication of day time sleeping] 5.5. स्वापादौ बलारोग्यायुर्वृद्धयादि [Increase the strength, health & life span in limited sleep] 554 5.6. सात्मिकृतायाः निद्रायाः फलम् [Result of habituated sleep 5.7. निद्रानाशहेतवः तच्चिकित्सा [Cause of loss of sleep and its treatment] 5.8. अतिनिद्रायां प्रतिकारः [Prevention of excess sleep] 5.9. तन्द्रालक्षणम् [Description of drowsiness] 5.10. जृम्भलक्षणम् [Description of yawning] 5.11. क्लमलक्षणम् [Description of exhaustion] 5.12. आलस्यलक्षणम् [Description of laziness] 5.13. उत्क्लेशलक्षणम् [Description of vomitting sensa 5.14. ग्लानिलक्षणम् [Description of depression] 5.15. गौरवलक्षणम् [Description of Heaviness] 5.16. मूर्च्छातन्द्रानिद्राणामुत्पत्तिहेतवः [Causes of origin of fainting, drowsiness and sleep] 5.17. गर्भस्य परिवृद्धौ हेतुः [Cause in development of Foets षष्ठः पारच्छदः प्रकृतिविवेचनम् 6.1. सप्तप्रकृतयः (देहप्रकृतिः) [Seven natural constitutions] 6.1.1. वातप्रकृतिलक्षणम् [Character of a Nature of Vatal 6.1.2. पित्तप्रकृतिलक्षणम् [Character of a Nature of Pitta] 6.1.3. श्लेष्मप्रकृतिलक्षणम् [Character of a Nature of Kapha] 6.1.4. संसर्गप्रकृतीनां लक्षणम् [Character of combined constitution]\ 6.1.5. एकीयमते प्रकृतीनां भौतिकत्वम् [Natural constitution based on five elements] 6.2. सात्त्विकप्रकृतीनां लक्षणम् (मानसप्रकृतिः) [Feature of Sātwika 6.2.1. ब्रह्मकायस्य लक्षणम् [Feature of Brahmakaya) 6.2.2. माहेन्द्रकायस्य लक्षणम् [Feature of Mähendrakāya] 6.2.3. वारुणकायस्य लक्षणम् [Feature of Vārunakāya] 6.2.4. कबेरकायस्य लक्षणम् [Feature of Kouberakāya] 6.2.5. गान्धर्वकायस्य लक्षणम् [Feature of Gandharvakāya] 6.2.6. याम्यकायस्य लक्षणम् [Feature of Yamyakāya] 6.2.7. ऋषिकायस्य लक्षणम् [Feature of Rshikāya] 6.3. राजसप्रकृतीनां लक्षणम् (मानसप्रकृतिः) [Feature of Rajasa constitution] 6.3.1. आसुरकायस्य लक्षणम् [Feature of Āsurakāya] 6.3.2. सर्पकायस्य लक्षणम् [Feature of Sarpakāya] 6.3.3. शाकुनकायस्य लक्षणम् [Feature of Shakunakāya] 6.3.4. राक्षसकायस्य लक्षणम् Feature of Rakshasakäyaj 6.3.5. पैशाचकायस्य लक्षणम् [Feature of Palshāchakāya] 6.3.6. प्रेतकायस्य लक्षणम् [Feature of Pretakay 6.4. तामसप्रकृतीनां लक्षणम् (मानसप्रकृतिः) [Feature of Tāmasa constitution] 6.4.1. पाशवकायस्य लक्षणम् [Feature of Pāśhavakāya] 6.4.2. मत्स्यकायस्य लक्षणम् [Feature of Matsyakāya] 6.4.3. वानस्पत्यकायस्य लक्षणम् [Feature of Vanaspatyakāya] 6.5 [Conclusion on natural constitution] ER -