Sharma,Prayavrat

Susruta Samhita of Susruta - Varanasi Chaukhambha Orientalia 2021 - 824p.

प्रथमोऽध्यायः १
सुश्रुतसंहिताया विषयानुकमः ।
पाइलम्
(१) शख्यवक्षर्ण
(१) शालाक्यलक्षणं (३) कायचिकित्साक्ष
(४) भूतमियालक्षणं
(५) कौमारसयतक्षणं
(६) अगदतमवलक्षणं
(७) रसायनतप्रजक्षणं
(८) वाजीकरणतन्त्रलक्षणे ३
• अशानामङ्गानां संज्ञेपतो लक्षर्ण
१०-११ शल्यज्ञानं प्रधानीकृत समश्रायुर्वेदोपदेशार्थमीप- बेनवादिभिः कृता
१०
त्वम्यानम् १

२३ व्याधीनों शामान्यनिध्य
१४ व्यादीनां भलारी मैदा।
(१) आगग्न्याधयः (१) सारीरचयः
(३) मानरान्याचः
२५ (४) भावः
4- Produced not
11
९-१० आयुर्वेदानयनवालाः १२
तृतीयोऽध्यायः ३
१-२ अध्ययनचेप्रदानीमाध्यामी-
३ प्रतिस्थानमध्यावसंख्या १२
१२ सूपस्वामनिचे चर्न नामानि १३
२७ व्याधिनिषदेतवः
२० संसोधनादिष्णाहारा
प्राधान्यवर्णनं, औष चीनां स्थावरजङ्गम- नेदेन द्वेविश्ववर्णनं च
२९ बतुर्विधाः स्यावरीषच्यः
४-११ सूत्रस्थानाम्बाय
१२-१३
१३-१४ निदानस्यानाच्वनामानि १३
३१ मौपदीनां चिकित्योपयोस्व मगनवर्णनम्
३२ पार्थिवा लौषध्यः
२३ फाळकृतीषभनिरूपणम्
४ १२-१३ औपचेनवादिभिः सुधुतাম प्रक्षाधिकारप्रदानम् ४
३४ कालकृतीषचयोजनम्
१४ सुश्रुतं प्रख्यायुर्वेदप्रयोजन- कमनम्
१५ आयुर्वेद‌निरुतिः
१६ शख्यतन्त्रस्य प्रत्यक्षादि-
प्रमाणाविरुद्धत्वं
३५ पूर्वोच्चतुर्विभीषधस्य शा
रीरविकारप्रकोपकप्रशम फलमू
४ ३६-३७ आगन्तुकानामाश्रयमेदेन चिकित्सा

३८ उक्तचतुष्टयोपसंहारः

३९ प्रथमाध्यायोधार्थस्य
१७ दशल्याङ्गस्यायख निरूपणम् ४
१८ नायुर्वेदतन्त्रेषु शख्यतन्त्रस्य
१९ अस्य तन्त्रस्य प्रशंसा ५ ५
१४ निदानस्याननिरुतिः १५-१७ शारीरस्थानाच्यामनामानि १३
१८-२५ चिकित्चास्थामाध्याय- नासानि
१३-१४
२६ चिकित्खास्थान नियঃि ৭৮
२७-२८ कायस्थानाप्यायनामानि १४
२८ कल्पस्थाननिধতিঃ ۱۷
२९-३० उत्तरतन्त्रायाच्यावा औ- पद्रविकमामकरणे हेतुः १४
९३१-३४ शालाक्यतप्राध्याय नामानि
3
१४
३५-३७ कौमारतन्त्राध्यामनामानि १५ ३८-४० कायचिकित्साच्यायनामानि १५
चिकित्सितमीजलकथनम् ९ ४० एतत्तन्त्रान्तर्गतस्थानाध्याय-
संख्या निरूपणम् १०
४१ सुश्रुतत त्राग्ययन फलम् १०
४१ भूतविद्याध्यायमामानि १५
४२ तन्त्रभूषणाध्यायमामानि १५
४३ उत्तरतन्त्रनिर्वचनम्
١٠-٠٩٠١٤
1-2 m
sex-ramired one va
१९ The
enfaithanistan
٢٢٠
०१-०१ भारগুলা।
*** Re-vt gumatel man
٧١٠
x
(ग)
पविंशतितमोऽध्यायः २६
धारणगुणा।
१-२ धीरीवाजी- करणचिकित्सिती
१० द्यायनी बढायोगः ४९९
११. बारादी
٧٩٠
१२ मी अकसारादि
e orig
७९-८० चमणमुখাঃ
٧٩٠
३-५ वाजीकरणयोग्या
٢٢٠
४९७
१३ वाणफळयोगः ५००
६-८ वाजीकरा भावाः
४९७
४९०
९-१५ पहिचक्रव्यलक्षणम्
४९७
अष्टाविंशतितमोऽध्यायः २८
८३ संबाइनगुणाः
१६-१७ वाजीकरी तिला
१-२ मेधायुःकामीयरसा- मनचिकित्सितो-
४९०
८४-८५ प्रयातनिवातयो
१८-१९ वाजीकर्यः शष्कुल्यः
४९७
पक्रमः
४६ बातपच्छाययोर्नुगाः ८७ अतिसेवनगुणाः
४९१
२० बाजीकरी वरहाण्ढयोगः ४९७
३ रसायनः चेतावल्गुज फलयोगः ५००
२१-२२ पूपलिका-
८८ निशगुणाः
४९१
४३७
४ मण्डूकपणी- खरख्योगः ५०१
८१-१०१ खस्यैः सदा पाल- गीर्य सदृत्तं ४९१-४९२
२३ विदारीयोगः
४९८
२४ आमलक " योगः
५ माझीखरत- योगः
१०९-१०७ ऋतुभेदेन पेग- पानविधिः ४९३
४९८
५०१
२५-२६
अण्डयोगाः
६ श्राह्मीयुतम्
५०१
१०८-१०९ खस्थातुरविषर्य दोषसंशोधनम् ४९३
२७ अश्वत्थयोगः
४९८
बचानोयः
५०१
२८ बिदारीमूल- योगः
बचायुतम्
५०१
१३०-१२२ श्रीसेवन- विधिः ४९३-४९४
४९८
९-१३ अलक्ष्‌मीनारानो बिल्वयोगः
१३३ सहृत्तोपसंहारः पञ्चविंशतितमोऽध्यायः २५
१-२ मिश्रकचिकित्सिती- पक्रमः ४९४
३-१२ परिपोढ-उत्पात-उन्मथ-
२९ मापयोगः
४९८
४९४
" ३३ खर्यगुप्ता- दियोगः
दुःखवर्धन परिलेहि-
३०॥ गोधूमादियोगः ४३८
३१-३२ पादाभ्यङ्गयोगः ४९८
३४-३६ वाजीकराः कतिपये
योगाः ४९८
४९८
१७-१९ मेच्यो वचादियोगः
१४-१६ रसायनी सुवर्णादियोगी ५०२
५०१
२० अरिष्ठप्रशमनो मध्धा-
दियोगः
२१ वशीकरणः शतावर्या- दियोगः

9788176371629

6153.538 SHA