Astanga Hrdayam - Varanasi Chaukhambha Orientalia 2019 - 956p.

ग्रन्यालोकः ।
বিশ্বचणः।

६ इविपत्रं
चतुर्थम् - आयुर्वेदरसायने हैसिलिन् चाकारादिक्रमेण चित्र। ७ सूचिपत्रं पञ्चमम्-टिप्पणीषु समुद्विलितानान्यानकारবি-
क्रमेण सूचिपत्रम् । ८ सूचिपत्रं षष्ठम् - टीकाटिप्पणीपूपथेोजितानां संक्षिप्तचिन्हानां तम्बयानों नामां चाकारादिक्रमेण सूचिपत्रम् ।

सूचिपत्रं सप्तमम् - अष्टाङ्ग हृदयस्य तथा तहीकाइयस्य संशोधनार्य समानीतार्ता हस्तलिि तपुस्तकानां अकारादिसंज्ञादर्शक संक्षिप्तवृत्तदर्शकं च सूचिपत्रम्
१० सूचिपत्रं अष्टमम् - अष्टाङ्गहृदयस्य तट्टीकाद्वयस्य च संशोधनार्थ तथा वाग्मटविमर्शार्थ सुपयोजितानां मुद्रितपुस्तकानामकारादिक्रमेण सूचिपत्रम् ।
११
सूचिपत्रं नवमम् - अष्टाङ्गहृदयस्यास्यां पष्ठावृत्तौ प्रत्यध्यायं श्लोकसंख्यायास्तथा पूर्वी- वृत्तितो न्यूनाधिकश्लोकसंख्यायाश्च दर्शकं सूचिपत्रम् ।
१२ शुद्धिपत्रम् ।
१३ पी. के. गोडे महाभागैर्विरचिता आंग्लभाषोपनिबद्धा प्रस्तावना ।
१४ प्रथमावृत्तिद्वितीयावृत्त्योः प्रस्तावने (कै. डॉ. कुण्टेमहाभागैर्विरचिते ।)
१५ तृतीयावृत्तिप्रस्तावना - (कृष्णशास्त्रीनवरेमहाभागैर्विरचिता ।)
१६ अष्टाङ्गहृदयस्य विषयानुक्रमणिका - (अध्यायानुक्रमेण )
१७ अष्टाङ्गहृदयस्थयन्त्रशस्त्रचित्रानुक्रमणिका ।
१८ अष्टाङ्गहृदयमूलं टीकाद्वयोपेतं टिप्पण्यादियुतं च ।
अष्टाङ्ग.

9788176370172

615.538 AST