Sharma,Priya Vrata

Kaiyadeva Nighantuh - Varanasi Chaukhambha Orintalia 2019 - 696p.

विषय-सूची
१. ओषधिवर्गः
१ गुड्चो
२ वासा
२६ जीवन्ती
३ बिल्व
२७ यष्टीमध
४ अग्निमन्थ
२८ माषपर्णी
५ गम्भारी
२६ मुद्द्मपर्णी
६ पाटला
३० जीवनीययणः
७ श्योनाकः
३१ पुत्रंजीवः
३२ एरण्डः
८ शालपर्णी
३३ रक्तैरण्डः
६ पृश्निपर्णी
३४ निर्गुण्डी
१० वृहती
१२
३५ नलः
११ कण्टकारी
३६ वंशः
१२ गोक्षुरः
१६
३७ इक्षुः
१३ बृहत्पश्वमूलम्
३८ लोहितेक्षुः
१४ लघुपञ्जमूलम्
१७
३६ अन्य इक्षुभेदाः
१५ दशमूलम्
४० इक्षुविकाराः
१६ मध्यम पञ्चमूलम्
४१ तवराजशर्करा
१७ जीवनपञ्चमूलम्
४२ मधुशर्करा
१८ तृणपञ्चमूलम्
१८
४३ गुडशर्करा
१६ वल्लीपञ्चमूलम्
४४ पौण्डजा शर्करा
२० कण्टक पञ्चमूलम्
४५ यासशर्करा
२१ अष्टवर्गः
"
४६ फाणितम्
२२ काकोली-क्षीरकाकोल्यौ
४७ मधूकफाणितम्
२३ मेदा-महामेदे
२४ जीवकर्षभकौ
४६ मधु
२५ ऋद्धि-वृद्धयौ
२१ सामान्यमधुगुणाः
५१ विशिष्टमधुगुणाः
২৩ আয়।
५२ माक्षिकमधु
"
८५ जम्बू
५३ श्रौद्रमधु
३८८६ बदरी
५४ पौत्तिकमधु
८७ अम्लिका
५५ भ्रामरमधु
३६
८८ वृक्षाम्लम्
५६ छात्रमधु
४०
८६ करमर्दः (करीदी)
५७ दालमधु
४१
२० आक्षीडकः
५८ नवीनमधु
13
६१ करीरः
५६ पुराणमधु
६२ आरुकम्
६० शीतोष्णमधुगुणाः
४२
६३ कोशात्रः
६१ मधूच्छिष्टम् (मोम )
४४
६४ राजादनः
६२ तुगाक्षीरी-वंशरोचना
६५ राजादनभेदाः
६३ हरीतकी
४५
६६ प्रियालः
६४ आमलकी
४७
६७ तिन्दुकः
६५ बिभीतकः
४८
६८ विकङ्कतः
६६ त्रिफला
४८
६६ टंकः
६७ भूम्यामलकी
४६
१०० आम्रातकः
६८ प्राचीनामलकम्
१०१ कपित्यः
६६ बीजपूरः
५०
१०२ कपित्थपत्रा
७० मधुकर्कटी
५१
३०३ वटः
७१ नालिकेरः
५२
१०४ उदुम्बरः
७२ कदली
५४
१०५ अश्वत्थः
७३ कदलीभेदाः
५६
१०६ फलीशः
७४ खजूर
१०७ प्लक्षः
७५ द्राक्षा
५७
१०८ क्षीरिवृक्षाः, पञ्चवल्कलम्
७६ दाडिमः
१०६ नन्दीवृक्षः
७७ नारङ्गः
११० काकोदुम्बरिका
७८ जम्बीरः
१११ पीलुः
७६ अम्लवेतसः
११२ मधकः
८० साराम्लः (पारावतः )
११३ पनसः
८१ निम्बुकम्
११४ लकुचः
८२ भव्य
११५ तालः
[ २५ ]
६२ सारिका
४६२
६३ कुक्कुटः
६४ काकः
" ६५ सर्पः

६६ अजगरः

६५ काकभेदाः
६६ भासः
६७ गुधः
४६३
६७ दुन्दुभः
"
"
६८ राजसर्पः
६८ पारावतः
६६ जाहकः
४६४
६६ मंजुघोषः
१०० अन्ये सर्पभेदाः
७० क्रकरः
१०१ गोधा
"
७१ कोकिलः
१०२ गण्डूपदः
४६५
७२ उलूकः
१०३ कृकलासः
"
७३ बल्गुलिका
१०४ वृश्चिकः
"
७४ काष्ठकुट्टकः
१०५ वृश्चिकः (काम्बलीयः कृमिभेदः)
७५ चातकः
७६ भरद्वाजः
१०६ जलौकाः
४६६
७७ चाषः
"
१०७ गृहगोधिका
७८ शशघ्नी
१०८ मर्कटः
७६ श्येनः
मत्स्याद्यः
८० खञ्जरीटः
१०६ मत्स्यः
८१ ककुभः
११० रोहितः
८२ कालचटकः
१११ पाठीनो महामत्स्यश्च
८३ लट्ठा
४६७
११२ शफरी (क्षुद्रमत्स्या)
८४ चकोरः
११३ कृष्णमत्स्यः
८५ कौञ्चः
११४ मत्स्यभेदाः
८६ पक्षिभेदाः
وو
११५. शिशुमारः
८७ धूम्याटः (खद्योतः)
११६ नक्रः
८८ मक्षिकाभेदाः
११७ कच्छपः
८६ भृङ्गिका
११८ कफ्रंट:
६० इन्द्रगोपः
११६ मण्डूकः
६१ लावः
६२ तित्तिरिभेदाः
६३ चटकः
६४ वर्तीकः
१२० उद्भवभेदेन मत्स्यादीनां गुणाः
१२१ नद्याः मत्स्याः
१२२ कर्कटमांसगुणाः
[२६]
७ विहारवर्गः
४८५
२७ दण्डधारणगुणाः
१. दिनचर्या
४८६
२८ व्यायामः
२. आचमनम्
४८७
२६ अभ्यङ्गः
* दन्तधावनम्
४८६
३० शिरोऽभ्यङ्गगुणा
४ दन्तधावनानर्हाः
५ निषिद्धवन्तकाष्ठानि
६ दृष्टिप्रसादनी शलाका
४९२
३१ स्नेहकर्णपूरणम्
३२ पादाभ्यङ्गगुणाः
४६३
७ अञ्जनानर्हाः
३३ अभ्यङ्गानर्हाः
- मुखनेत्रप्रक्षालनम्
२४ उद्वर्तनम्
गण्डूषः
४६५
३५ स्नानम्
१० मुखशोषध्नगण्डूषः
५६६
३६ अनुलेपनम्
११ धूमपानम्
३७ देवपूजनम्
१२ ताम्बूलसेवनम्
४६७
३८ आहारः
१३ गन्धमाल्यनिषेपणम्
५००
२६ अनुपानम्
१४ पुष्पादिधारणम्
وو
४० अनुपाननिषेधः
१५ निषिद्धमाल्यम्
४१ निषिद्धान्नाः जनाः
१६ वस्त्रधारणम्
४२ अन्नादिगुणाः
१७ वारवाणम्
४३ दन्तशोधनम्
१८ वस्त्रनिषेधः
१६ हस्ताभरणधारणम्
२० वज्रधारणगुणाः
- १ मौक्तिकम्
२ पद्मरागम्
• इन्द्रनीलम्
मरकतम्
रत्नधारणफलानि
छत्रधारणगुणाः
४४ शयनविधिः
४५ निद्रोपलब्धिः
४६ नियत समये निद्रागमनोपायाः
४७ व्यवायः
४८ वातादयः
५०३४६ अबद्धक्रमो विहारः
५० सद्यः प्राणकराणि
५१ सद्यः प्राणहाणि
५२ कालाकालमृत्यवः

9788176371421

615.1 SHA