TY - BOOK AU - Sharma,Priya Vrat TI - Namarupajnanam SN - 97893811301098 U1 - 581.634 SHA PY - 2018/// CY - Varanasi PB - Chaukhambha Visvabharati N1 - संक्षेप-संकेत अष्टाङ्गनिघण्टुः (वा कृतः) अमरकोषः अभिधानमञ्जरी (भिषगार्यकृता ) अष्टाङ्गहृदयम् कैयदेवनिघण्टुः चरकसंहिता जैमिनीय उपनिषद् डल्हणः (सुश्रुतसंहिताया व्याख्याकारः ) द्रव्यगुणविज्ञान (प्रियव्रतशर्माकृत), भाग २ धन्वन्तरिनिघण्टुः निघण्टुशेषः (हेमचन्द्राचार्यकृतः ) पर्यायरत्नमाला (माधवकृता ) प्रियनिघण्टुः (प्रियव्रतशर्मकृतः ) भावप्रकाशनिघण्टुः मदनादिनिघण्टुः (चन्द्रनन्दनकृतः ) मदनपालनिघण्टुः राजनिघण्टुः शब्दचन्द्रिका सिद्धसारनिघण्टुः (रविगुप्तकृतः ) सुश्रुतसंहिता सोढलनिघण्टुः १०७. प्रियालः १०८. बकुलः १०९. बला ११०. बाकुची १११. बिभीतकः ११२. बिम्बी ११३. बिल्वः ११४. भल्लातकः ११५. मञ्जिष्ठा ११६. मदनः ११७. मधूकः ११८. मरिचम् ११९. मांसी १२०. मुण्डी १२१. मुष्ककः १२२. मुस्तकम् १२३. मेथिका १२४. रसोनः १२५. राजिका १२६. रोहीतकः १२७. लज्जालुः १२८. वंशः १२९. वचा १३०. वटः १३१. वासकः १३२. विकङ्कतः १३३. विङङ्गः १३४. विदारी १३५. शटी १३६. शतपुष्पा १३७. शतावरी १३८. शल्लकी १३९. शाकः १४०. शालपर्णी १४१. शाल्मली १४२. शित्रुः १४३. शुण्ठी १४४. श्योनाकः १४५. श्लेष्मातकः १४६. सप्तपर्णः १४७. सारिवा १४८. स्नुही १४९. हरिद्रा १५०. हरीतकी परिशिष्टम् ER -