TY - BOOK AU - Virchit,Bisavaraj TI - Basavarajiyam U1 - 615.53 VIR CY - Delhi PB - Chaukhambha Sanskrit Pratisthan N1 - विषयः मङ्गलाचरणम् नाडीपरीक्षा ज्वरस्यरूपम् अर्थ बसवराजीयानुक्रमणिका । सनिपातोत्पत्तिकारणम् सन्निपातनिदानम् .... मथचे प्रकरणम् । किविरोगः १ उदरातिसारः • अरितनियमाः द्वितीयं प्रकरणम् । ** ... ४८ सन्निपातसाध्यासाध्यम् .... ५८ सनिपात चिकित्सा.... तृतीयं प्रकरणम् । ६८ | मूत्रपरीक्षाक्रमः .... ६९ रोगविशेषमूत्रलक्षणम् भनः कायदोषलक्षणम् दोषाणां स्थानानि .... क्षयरोगोत्पत्तिकारणम् क्षयनिदानम् चतुर्थ प्रकरणम् | क्षयरोगोपचारः. क्षयपथ्यापथ्यम्.... पंचमं प्रकरणम् । पाण्डुरोगनिदानम् .... शोफनिदानम्.. पाण्डुमार कोपद्रवाः.. शोफचिकित्सा पाण्डुचिकित्साक्रमः शोफे पथ्यापथ्यम् हलीमक विवरणम् कामलानिदानम् .... पाण्डुरोगे पथ्यापथ्यम् कामलाचिकित्सा... षष्ठ प्रकरणम् । अशीतिवातनिदानचिकित्से, ९२ | वातरोगे पथ्यापथ्यम सप्तमं प्रकरणम् । चतुर्विशतिपित्तनिदानचिकित्से ११८ | कामलालक्षणचिकित्से ER -