TY - BOOK AU - Radjit Ko AU - Sharma,Apurva AU - Tiwari,Umakant AU - Malini P TI - Ayurvedasya Bhasha SN - 9788194470946 U1 - 615.538 RAD 3rd PY - 2021/// CY - Delhi PB - Samskrit Promotion Foundation N1 - अनुक्रमणिका १. तन्मे शृणु सविस्तरम् २. आयुर्वेदः सः ३. अहं हि धन्वन्तरिरादिदेवः ४. किं करोमि ५. नास्ति रोगः क्षुधासमः ६. सुखोपविष्टाः ते तत्र ७. शोकदग्धस्य सुहृद्दर्शनमौषधम् ८. तेषां कर्मैव कारणम् ९. हृदयस्य अधः वामतः प्लीहा १०. शरीरं सर्वथा सर्वम् ११. अष्टाङ्गहृदयम् आवश्यकम् १२. पित्तं शरदि कुप्यति १३. अहर्निशं सेवामहे १४. आयुर्वेदं शृण्वन्तु १५. षड् ऋतवः स्मृताः १६. अस्माकं दिनचर्या १७. वैद्यः आतुरस्य चिकित्सां करोति १८. अजीर्णे भेषजं वारि १९. स्वाध्यायः कदा २०. अद्य वाब्दशतान्ते वा २१. इति ह स्माहुः २२. शिष्येभ्यः दत्तवान् षड्भ्यः २३. साङ्ङ्गम् आयुर्वेदम् उपादिशत् २४. दोषं दोषः अनुधावति २५. आयुर्वेदं पठिष्यामि पाठ्यविषयः मम/भवतः भवत्याः सः/सा/तत्/एषः एषा/एतत् अहम्/भवान्/त्वम्/भवती आम्/न/किम् ? अस्ति/नास्ति अत्र/तत्र/कुत्र/अन्यत्र/सर्वत्र एकत्र षष्ठी-विभक्तिः षष्ठी-सर्वनामशब्दाः पुरतः/पृष्ठतः/वामतः दक्षिणतः उपरि/अघः/अन्तः अवयवाः आवश्यकम्/मास्तु/पर्याप्तम्/धन्यवादः/स्वागतम् लट्लकारः (वर्तमानकालः, परस्मैपदम्) लट्लकारः (वर्तमानकालः, आत्मनेपदम्) लोट्-लकारः सङ्ख्याः समयः क्रियापदानां विभज्य प्रयोगः सप्तमीविभक्तिः कदा अद्य/श्वः/परश्वः/प्रपरश्वः ह्यः/परह्यः/प्रपरह्यः अस्-धातुः (भूतकालः) क्तवतुप्रत्ययः भूतकालार्थे लड्-लकारः (भूतकालः) उपसर्गाः द्वितीयाविभक्तिः २६. गुरूपदेशः २७. वैद्यः आगमिष्यति २८. रसात् रक्तं ततो मांसम् २९. ततः प्रजापति दक्षम् ३०. मुहर्मुहः वारि पिवेत् ३१. व्यायामश्च शनैः शनैः ३२. ब्रह्मा स्मृत्वा आयुषो वेदम् ३३. पुरुषं पुरुषं वीक्ष्य स ज्ञेयो भिषगुत्तमः ३४. विकारः दुःखमेव च ३५. तदेव युक्त भैषज्यं यदारोग्याय कल्पते ३६. शरणागतरक्षणम् एव परमः धर्मः ३७. गुरुवाणी द्वितीयाविभक्तिः लुट्लकारः (भविष्यत्कालः) पञ्चमीविभक्तिः तः - पर्यन्तम् वारम्/अद्य आरभ्य शीघ्रम्/मन्दम्/उच्चैः शनैः सम्यक्/उत्तमम् क्त्वा-प्रत्ययः ल्यप्-प्रत्ययः च, अपि, एव, इति, इव चतुर्थीविभक्तिः अव्ययानि ३८. तिक्तोषणकषायाणां विपाकः प्रायशः कटुः किन्तु/निश्चयेन/प्रायशः खलु/अपेक्षया ३९. रोगाः तस्य प्रवर्धन्ते अद्यतन-ह्यस्तन-श्वस्तन-पूर्वतन-इदानीन्तनाः ४०. रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः तृतीयाविभक्तिः ४१. स राज्ञः कर्तुम् अर्हति तुमुन्-प्रत्ययः ४२. अतः ऊध्र्वं प्रवक्ष्यामि ४३. यतश्चर इवायातः ४४. धन्वन्तरे ! सुरश्रेष्ठ ! अतः यतः सम्बोधनम् ४५. वचनं शीलम् आख्याति राजन् ! ४६. विज्ञातममृतं यथा ४७. महर्षिः च्यवनः शीर्षकाणां मूलश्लोकाः कठिनशब्दार्थसूची शब्दरूपाणि उत्तरावली यद्यपि - तथापि, यदि - तर्हि, यावत् - तावत्, चेत् - नो चेत् सप्त विभक्तयः ER -