Saluja,Chandkirad
Shikshasandshrika
- Delhi Samskrit Promotion Foundation 2023
- 344p.
विषयानुक्रमणिका
१. संस्कृतपाठः
२. संस्कृतपाठस्य स्वरूपं तत्त्वानि प्रकाराः च
३. पाठयोजना : आवश्यकता, महत्त्वं सोपानानि च
४. संस्कृतवर्णमालाशिक्षणस्य आधारभूततत्त्वानि
५. संस्कृतवाक्यसंरचनायाः आधारभूतानि तत्त्वानि
६. निबन्धात्मकं गद्यशिक्षणम्
७. संवादात्मकं गद्यशिक्षणम्
८. संस्कृतपद्यस्य विशिष्टतत्त्वानि
९. संस्कृतपद्यशिक्षणम्
१०. व्याकरणशिक्षणम् : स्वरूपम् उद्देश्यानि पद्धतयः च
११. अभ्यासः : अभिप्रायः, प्रकाराः उद्देश्यानि प्रक्रिया च
१२. सम्भाषणात्मकं संस्कृतम्
१३. सरलसंस्कृतप्रयोगः
१४. संस्कृतशिक्षणे पाठ्य सहगामि-क्रियायाः महत्त्वम्
१५. गतिविध्यात्मकशिक्षणम् : आवश्यकता स्वरूपञ्च
१६. संस्कृतशिक्षणे सङ्गणकस्य प्रयोगः
१७. संस्कृतशिक्षण-अर्जन-प्रक्रियायां कुटुम्बस्य भूमिका
१८. संस्कृतगृहकार्यम् : महत्त्वं स्वरूपं मूल्याङ्कनप्रक्रिया च
१९. संस्कृतशिक्षणे संस्कृतमयपरिवेशस्य निर्माणोपायाः आवश्यकता महत्त्वञ्च
9788194563983
491.207 SAL