Pandey,Kaushal Kishor
Laghusiddhantakaumudi
- Varanasi Chaukhambha 2023
- 506p.
विषयानुक्रमणिका
१. संज्ञाप्रकरणम्
२५. यङ्लुप्रक्रिया
२. अच्सन्धिप्रकरणम्
२६. नामधातवः
३. हल्सन्धिप्रकरणम्
२७. कण्ड्वादयः
४. विसर्गसन्धिप्रकरणम्
२८. आत्मनेपदप्रक्रिया
५. अजन्तपुल्लिङ्गप्रकरण
३४ २९. परस्मैपदप्रक्रिया
६. अजन्तस्त्रीलिङ्गप्रकरणम्
६० ३०. भावकर्मप्रक्रिया
७. अजन्तनपुंसकलिङ्गप्रकरणम्
६६ ३१. कर्मकर्तृप्रक्रिया
८. हलन्तपुंल्लिङ्गप्रकरणम्
७१ ३२. लकारार्थप्रक्रिया
९. हलन्तस्त्रीलिङ्गप्रकरणम्
३३. कृदन्ते कृत्यप्रक्रिया
१०. हलन्तनपुंसकलिङ्गप्रकरणम्
३४. पूर्वकृदन्तम्
११. अव्ययप्रकरणम्
३५. उणादिप्रकरणम्
१२. तिङन्ते भ्वादिप्रकरणम्
३६. उत्तरकृदन्तम्
१३. तिङन्ते अदादिप्रकरणम्
३७. कारकप्रकरणम्
१४. तिङन्ते जुहोत्यादिप्रकरणम्
३८. समासप्रकरणं केवल-
१५. तिङन्ते दिवादिप्रकरणम्
समासः
१६. तिङन्ते स्वादिप्रकरणम्
३९. अव्ययीभावसमासः
१७. तिङन्ते तुदादिप्रकरणम्
४०. तत्पुरुषसमासः
१८. तिङन्ते रुधादिप्रकरणम्
४१. बहुव्रीहिसमासः
१९. तिङन्ते तनादिप्रकरणम्
४२. द्वन्द्वसमासः
२०. तिङन्ते क्रयादिप्रकरणम्
२१. तिङन्ते चुरादिप्रकरणम्
२२. ण्यन्तप्रक्रिया
२३. सन्नन्तप्रक्रिया
४३. समासान्ता
४४. साधारणप्रत्ययप्रकरणम्
४५. अपत्याधिकारप्रकरणम्
४६. रक्ताद्यर्थकप्रकरणम्
२४. यङन्तप्रक्रिया
४७. चातुरार्थिकप्रकरकम्
४८. शैषिकप्रकरणम्
५५. भवनाद्यर्थकप्रकरणम्
४९. विकारार्थकप्रकरणम्
५६. मत्वर्थीयप्रकरणम्
५०. ठगधिकारप्रकरणम्
५७. प्राग्दिशीयप्रकरणम्
५१. प्राग्घितीयप्रकरणम्
५८. प्रागिवीयप्रकरणम्
५२.छयतोरधिकारप्रकरणम्
५९. स्वार्थिकप्रकरणम्
५३. ठञधिकारप्रकरणम्
६०. स्त्रीप्रत्ययप्रकरणम्
५४. स्वतलाधिकारप्रकरणम्
9788189798604
Laghusiddhantakaumudi
615.538 PAN