TY - BOOK AU - Shastri,Brahmasankara TI - Madhava Nidana U1 - 615.535 SHA PY - 2022/// CY - Varanasi PB - Chaukhambha KW - Madhava Nidana N1 - विषयानुक्रमणिका १ पञ्चनिदानलक्षणम् मङ्गलाचरणम सन्धस्यानुबन्धचतुष्टयोपपादनम् पश्चविधरोगविज्ञानम् निदानलक्षणम पूर्वरूपलक्षणम रूपलक्षणम् उपशयस्वरुपम अनुपशयलक्षणम सम्प्राप्तिनिरूपणम् संप्राप्तिभेदाः निदानपञ्चकोपसंहारः संनिकृष्ट विप्रकृष्टहेतु ‌निरूपणम् रोगाणां निदानार्थकर्तृत्वम् तन्त्र निदर्शनम् व्याधीनां निदानार्थकर्तृत्वकालः रोगजनकव्याधेवैचित्र्यम निदानपञ्चकस्यावश्यकशातव्यता २ ज्वरनिदानम् ज्वरस्योत्पत्तिस्तद्भेदाश्च ज्वरस्य सम्प्राप्तिः ज्वरस्य सामान्यलक्षणम् ज्वरस्य पूर्वरूपाणि वातज्वरलक्षणम् आगन्तुम्वरेषु दोषानुवन्यता सन्ततादिज्वरेषु प्रतिनियतवृष्यपातयः ३ सन्ततादिलक्षणनिरुपणम् विषमज्वरस्याऽऽगन्तुकारणता ९ विषमज्वरभेद‌चतुर्थकविपर्वलक्षणम ११ वातवळासकज्वरलक्षणम् १३ प्रलेपकज्वरलक्षणम विषमज्वर विशेषााँग सन्तापयुत- ज्वरार्णा लचणानि १६ शीतपूर्वदाहपूर्वज्वरयोहँतुस्तरपरि- णाविशेषश्र १७ रसगतज्वरलक्षणम् १८ रक्तगतज्वरलक्षणम् १९ मांसगतज्वरलक्षणम् २० मेदोगतज्वरलक्षणम् अस्थिगतज्वरलक्षणम् मजगतज्वरलक्षणम् २१ २२ शुक्रगतज्वरलक्षणम् वातादिज्वराणां कालानुसारं प्राकृतत्वं बेकृतत्वं च प्राकृतज्वरेषु वैशिष्टयम् २३ तत्र प्रवृत्तिवृद्धिकालौ ज्वराणामुपशयानुपशयो अन्तर्वगज्वरलक्षणम् २५ पित्तज्वरलक्षणम् २४ कफज्वरलक्षणम वातपित्तज्वरलक्षणम् २६ बहिर्वेगज्वरलक्षणम् वातलेष्मज्वरलक्षणम आमज्वरलक्षणम् " श्लेष्मपित्तश्वरलक्षणम् लक्षणम् २७ पच्यमानज्वरलक्षण म् सान्निपातिकज्वर लक्षणम् " निरामज्वर लक्षण म् सन्निपातज्वरस्यासाध्यता ३१ ज्वरस्य साध्यता लक्षण म् सन्निपातज्वरस्य कालमर्यादा ज्वरस्यासाध्यता लिंगानि सन्निपातञ्वरस्योपद्रवः कर्णमूलशोथः ३२ ज्वरमोक्षस्य पूर्वरूपम् अभिन्यासज्वर लक्षणम् ज्वरमुक्तस्य लक्षणम् सामान्यागन्तुज्वरलक्षणम् ३ अतीसारनिदानम् विपजन्यज्वरलक्षणम् ओषधिगन्धजज्वरलक्षणम् कामज्वरलक्षणम् भयादिजन्यागन्तुज्वरलक्षणम् ३३ अतीसारहेतवः " अतीसारस्य सम्प्राप्तिभेदाश्च अतीसारार्णा पूर्वरूपाणि वातिकातिसारलक्षणम् विवयानुक्रमणिका रक्तातिसारवर्वतम् तातिसारस्व जम् "वरातिसारनिडानम् ४ महणीरोगनिदानम् अजीरोगस्य सम्प्रातिः सामान्य H वरूपम् ६ अप्रिमान्यादिनिदानम् आडराप्रेधातुर्विच्यम् ५९ विपनायार्मा कार्याणि अजीर्णस्य कारणानि मायजीर्णानां लगानि अजीर्णोत्पत्ती विशिष्ट कारणम आमायजीर्णस्थ विसूच्यादीर्ना कारणत्वम् विसूच्या निरुक्तिः १० अहण्याः पूर्वरूपन्द बातिकमण्यः सहेतुसंप्राप्तिरूपम ११ ६२ विदोषजप्रहण्याः स्वरूपन् ६३ विसूच्या लक्षणानि ६४ ग्रहण्याः सामतानिरामतानि विलम्बिकालक्षणम् श्रमश्य कार्यम् रूपण म् अहण्याः साध्यासाध्याचे ५ अर्शोनिदानम् सम्प्राप्तिपुरःसरमर्शसः स्वरूपम् वातार्शसो निदानम् पित्तार्शसो निदानम् लेष्मिकार्शसो निदानम् द्वन्द्वजार्थो निदानस् त्रिदोषजार्शसो निदानन् वार्तार्शसो लक्षणम् ६८ पित्सार्शसो रूपम् ६९ श्लेष्मार्यासां लक्षणानि ८८ सन्निपातजसहजार्शसोर्लक्षणे ७० रक्तार्शसो लचणम् रकार्शसो वाताद्यनुबन्धभेदेन ७१ बंलक्षण्यम् श्रर्चासां पूर्वरूपम् विसूत्रयलसकयोरसाध्यलक्षणम् ६५ जीणहारस्य लक्षणम् विमृश्चिकाया उपद्रवाः अजीर्णस्य कारणोपसंहारः * सामान्याञ्जीर्णलक्षणम् ६६ ७ क्रिमिनिदानम् किमिभेदाः संख्या च ६७ वाह्य किमीणां स्वरूपम् आभ्यन्तरक्रिमीणां निदानम् क्रिमिविशेषाणां निदानम् आभ्यन्तरक्रिमीणां सामान्यलक्षणम् कफजक्रिमीणों रूपादिकम् रक्तजक्रिमीणां रूपादिकम् पुरीषजक्रिमीणां रूपादिकम् लादिनिदानम् ८ पाण्डुरोगकामलाकुम्भकाम- " ७२ पाण्डुरोगस्य हेतुः सम्प्राप्तिब पाण्डुरोगस्य भेदाः विषयानुक्रमणिका पाण्डुरोगश्य पूर्वरूपम् वातिकपाण्डुलक्षणम् ८० उचतस्य पुर्वप ११ कासनिदानम् कासस्य देतवः कासस्य सम्प्राप्तिः पाण्डुरोगस्या साध्यक्षवणানি ८९ कासरय भेदाः कामलासम्प्राप्तिडक्षणे १० कुम्भकामकालक्षणम् वातिककासस्य लक्ष्णम् कामलाया असाध्यलचणामि ११ चैत्तिककासस्य लक्षणम् कुम्भकामलाया असाध्यलक्षणम् कफजकासस्थ ताजम इलीमफलक्षणम् पानकीलक्षणम् ६ रक्तपित्तनिदानम् रक्तपित्तस्य निदानं संप्राहिब रक्तपित्तस्य पूर्वरूपम् श्लैष्मिकरक्तपित्तलक्षणम् वात्तिकरक्तपित्तलचाणमू पैत्तिकरक्तपित्तलक्षणम् इन्द्वजसाक्षिपातिकरक्तपित्तलक्षणम् संसर्गविशेषेण तम्मार्गभेदाः मार्गादिभेदेन रक्तपित्तस्य साध्यासाध्यत्वे रक्तपित्तस्योपद्रवाः १२ १३ ९५ गन्धवर्णादिभेदेन रक्तपित्तस्यासांध्यत्वम् " १० राजयद्मक्षतक्षीणनिदानम् चयजकासस्य लक्षणानि कासस्य साध्यासाध्यविचाः १२ हिकाश्वासनिदानम् ' हिकायाः स्वरूपम् दिवाश्वासकासानों निदानम् हिकाया भेदाः सम्प्राझिय द्विकासामान्यस्य पूर्वरूपम् अन्नजहिकायाः स्वरूपम् यमलायाः स्वरूपम शुद्रहिकाया लचणम् गम्भीराया छक्षणम् महाडिकायाः स्वरूपम् हिकाया असाध्यताहक्षणानि राजयचमणो निदानानि राजयचमणः सम्प्राप्तिः राजयचमणः पूर्वरूपम् राजयचमणः सामान्य लक्षणम् राजयक्ष्मणः सुश्रुतोक्तषड्रूपाणि राजयचमण एकादशरूपाणि राजयक्ष्मणोऽसाध्यलक्षणानि यचमणः साध्यलक्षणम् शोषभेदाः व्यवायशोषिणो लक्षणम् शोकशोषिणो लक्षणम् जराशोषिणो लक्षणम् अध्वशोषिणो लक्षणम् व्यायामशोषिणो लक्षणम् ब्रणशोषिणो लचणम् ९६ श्रासभेदाः ९७ श्वासहेतुभिन्नता ९८ श्वासस्य पूर्वरूपम् श्वासस्य सम्प्राप्तिः ९९ सहा धासलक्षणम् ऊर्ध्वग्रासलक्षणम् छिक्षश्वासस्य लचणम १०० ससम्प्राप्तिकं तमकश्वासलक्षणम् प्रतमकश्वासलक्षणम् १०१ सन्तमकलक्षणम् शुद्र‌श्वासस्य लक्षणम् श्वासानां साध्यासाध्यस्वे १०२ हिद्याश्वासयोर्भयङ्करता १३ स्वरभेदनिदानम् स्वरभेदस्य हेतवः सम्प्राहिय " १५ छर्दिनिदानम् वर्या निदानम् वर्या निरुक्तिः इर्याः पूर्वरूपम् ۲۰ १४ अरोचकनिदानम् बातिकारी चकलक्षणानि आगग्लुजारोचकस्य लक्षणम् विदोषआरोचकस्य स्वरूपम स्वरभेदेषु दोषजान्याम्यलक्षणानि विषयानुक्रमणिका १७ मुच्छोभ्रमनिद्रातन्द्रासंन्यास- निदानम् ११९ मृषा भेदशा १२० साक्षिपातिकमूत्रलिखाण म् विषमयजमूर्च्छा संप्राप्तिः १२१ रक्तजमूलिचणस् १२२ " मद्यजमूलिक्षणम् विषजन्यमूर्द्धालक्षणम् मूर्द्धाभ्रमतन्द्रानिद्राणां भेदाः अमरोगलक्षणम् तन्द्रालक्षणम् संन्यासस्य मदमूच्र्द्धाभ्यां भेदाः संन्यासस्य स्वरूपम् वातिकच्छ्र्याः स्वरूपम् १२३ पैसिकच्छदिलक्षणम् " १८ पानात्ययपरमदपानाजीर्ण- पानविभ्रमनिदानम् कफजच्छदिलक्षणम त्रिदोषजच्छर्याः स्वरूपम् असाध्यच्छ्र्या लक्षणम् " आगन्तुजच्छर्यो विवेचनम् क्रिमिजच्छर्चा लक्षणम् १२५ १२४ मदात्ययस्य निदानम् विधिप्रयुक्तमद्यस्य रसायनता- प्रतिपादनम् विधिनोपयुज्यमानमद्यस्य गुणाः असाध्यायाश्छ्र्या लक्षणान्तरम् प्रथममद्लक्षणम् छर्चा उपद्रवाः द्वितीयमदलक्षण म् १६ तृष्णानिदानम् तृतीयमदलक्षणम् चतुर्थमदलक्षणम् १२६ " तृष्णाया निदानं सम्प्राप्तिश्च तृष्णाया भेदाः वातिकतृष्णालक्षणम् पैत्तिकतृष्णालक्षणम् कफजतृष्णालक्षण म् चतजतृष्णालक्षणम् क्षयजतृष्णालक्षणम् आमजतृष्णालक्षणम भक्तोद्भवतृष्णालक्षणम् उपसर्ग जतृष्णा लक्षणम् तृष्णाया उपद्रवाः अविधिपीतस्य मद्यस्य विकारान्तर- हेतुत्वम् १२७ मदात्यये हेत्वन्तराणि " अविधिप्रयुक्तमद्यविकाराः वातादिभेदेन मदात्ययभेदाः " परमदलक्षणम् १२८ पानाजीर्णलक्षणम् " " पानविभ्रमलक्षणम् पानात्ययादीनामसाध्यलक्षणम् मद्यपानजन्योपद्रवाः विषयानुक्रमणिका ११ १६ दाहनियानम् अपस्मारस्य प्रकोपकाका २२ वातव्याधिनिदानम् वातव्याचीो निदानं सम्प्रासिल बातरोगाणां सामान्यं पूर्वपक्ष बातम्याचीनाग्यायो भाविलिङ्गानि बातव्याधीनामनेकरूपत्ये हेतु। कोष्ठाश्रित्तवातस्य लक्षणम् सर्वाङ्गकुपित्तवातस्यलक्षणम् गुदस्थितवातलक्षणम् आमाशयगतकुपित्तवातलक्षणम् पक्वाशयस्थवातलक्षण म् श्रोत्रादिगतवातलचण म् रक्तगतबातलक्षणम् मांसमेदोऽस्थिमज्जागतवातलक्षणम् रक्तपूर्ण कोष्टजदाहलक्षणम् चल जय। हलक्षण म् सर्माभिघातजदाइलक्षणमू २० उन्मादनिदानम् उन्मादस्य निरुक्तिः उन्मादस्य सामान्यहेतुः उम्गस्य सम्प्राप्तिः उम्मादस्य सामान्यरूपम् १४५ त्वम्गतवातलचणम् सहेतुसंप्राप्तिकं वातिकोन्मादलक्षणम् सहेतुसम्प्राप्तिकं पैत्तिकोन्मादलक्षणम् १४५ " कफजओम्मादलक्षणम् " साक्षिपातिकोन्मादलक्षणम् १४६ शुक्रगतवातलक्षणम् " शोकादिजोन्मादलक्षणम् सिरास्नायुगतवातलक्षण मू सन्धिगतवातलक्षणम् वियजओम्मादलक्षणम् १४७ पित्तकफावृतप्राणादीनां लक्षणम् उन्मादस्यासाध्यलक्षणम् भूतोन्मादस्य सामान्यलक्षणम् आधोपकस्य सामान्यलक्षणम् " अपतन्त्रापतानकयोर्लक्षणे १४८ दण्डापतानकलक्षणम् देवजुष्टोन्मादलक्षणम् दानव उष्टोन्मादलक्षणम् गन्धर्वग्रहपीडितस्योन्मादलक्षणम् यक्षाविष्टोन्मादलक्षणम् पितृजुष्टोन्मादलक्षणम् सर्पग्रहजन्योन्मादलक्षणम् राक्षसग्रहअन्योन्मादलक्षणम् " १४९ धनुःस्तम्भस्य लक्षणम् आभ्यन्तरायामस्य लक्षणम् बाह्यायामस्य लक्षणम् अभिघातजाक्षेपकम् अपतानकस्यासाध्यत्वम् पक्षवधलक्षणम् पक्षवधस्य पित्तकफानुबन्धित्वम् पक्षाघातस्य साध्यासाध्यत्वम् पिशाचग्रहजन्योन्मादलक्षणम् १५० 11 उन्मादस्यासाध्यता देवादीनामाक्रमणकालः श्रदेवादिग्रहाणामावेशप्रकारः तस्य प्रकारान्तरम् २१ अपस्मारनिदानम् अपस्मारस्य सम्प्रातिः स्वरूपं व अपस्मारस्य पूर्वरूपम् वातिकापस्मारस्य लक्षणम् पत्तिकापस्मारस्य लक्षणम् १५३ " नदिंतरोगस्य सम्प्राप्तिलक्षणे अर्दितस्य साध्यासाध्यतास्वरूपम् १५१ आक्षेपकादीनां वेगित्वम् हनुमहस्य हेतुसम्प्राप्तिलक्षणानि मन्यास्तम्भस्य लक्षण म् १५२ जिद्धास्तम्भस्य लक्षणम् सिराग्रहस्य लक्षणम् गृतसीलक्षणम् विचाचीस्वरूपम् १९ विदयानुक्रमणिका ६६ शूलपरिणामशलाम शालनिदानम् H प्रतिवूमीसक्षजम बात विकृतेर्मूत्रावरोचकस्वरूपम खझीस्वरूपम् उज्ववातस्वरूपम् अनुक्तवातरोगसंग्रहः श्रामजवर कम् शुतस्य साध्यत्वादिकर 70% • वातादिभेदेन २७ उवावतीनाहनिदानम् वातनिग्रहमोदावर्तरय रातनम् उदावर्तस्य निदानम १७१ बातम्याधीनों साच्यालाध्यतास्वरूपम् ॥ बातस्योपड्याः प्रकृतिस्वस्व वायोळक्षणम्मू २३ बातरक्तनिदानम् यातरक्तस्यात्पाद कहेतुः वातरक्तस्य सम्प्राप्तिः वातरक्तस्य पूर्वरूपम् १७३ दोषान्तरसंसर्गजन्यलचणानि 19 बातरक्तस्य प्रसारप्रकारः बातरक्तस्यासाध्यतानिरूपणम् २४ ऊरुस्तम्भनिदानम् ऊरुस्तम्भस्य हेतुः सम्प्राप्तिश्र ऊरुस्तम्भस्य लक्षणानि उरुस्तम्भस्य पूर्वरूपम् अरुस्तम्भस्य विशेषलक्षणं साध्यासाध्यत्वम् २५ आमवात निदानम् आमवातस्य निदानं संप्राप्तिश्च आमवातस्य सामाग्यलक्षणम् प्रवृद्धस्यामवातस्य लक्षणम् दोषानुवन्धेनामवातलक्षणम् आमवातस्य साध्यासाध्यता पुरीषशोदावर्तलतजन् सूत्रोदावर्तनिरूपणम् १७२ अनुजोदावर्तलक्षणम् विद्यानिरोधजोदावर्तलचणम् उद्गारनिरोधजोदावर्तलचणम् छर्दिनिग्रह जम्योदावर्तलचणम् शुक्रनिरोधजओदावर्तलचणम् शुचानिरोधजोदावर्तलक्षणम् १७४ तृष्णावेगनिरोधजोदावर्तलक्षणम् श्रमवासनिग्रहजन्योदावर्तलचणम् १७५ निद्रानिरोधजोदावर्तलक्षणम् रुचादिकुपितवातजोदावर्तलक्षणम् आमाहस्य लक्षणम् आमजपुरीषज्ञानाछ्‌योर्लक्षणम् १७६ १७७ उदावत्तिनोऽसाध्यलक्षगम् २८ गुल्मनिदानम् गुक्मस्य सम्प्राप्तिः तन्नेदाश्र गुश्मसामान्यस्य विवेचनम् गुल्मभेदाः १७८ गुल्मस्य पूर्वरूपस सर्वगुश्मेषु सामान्यस्वरूपम् १७९ " वातिकगुश्मस्य हेतुलक्षणे १८० पंस्तिकगुल्मनिरूपणम् " श्लैष्मिकगुल्मस्य निदानं रूपश्च १८६ ८७ Pranam A ३० मूत्रकृन्द्धनिदानम ८वातिक-पैतिक-कफज-साक्षि- पातिक-सूत्रकृच्छ्राणि शश्याभिघातजमूत्रकृष्लक्षणम् शकृद्विधातजमूत्रकृस्कूलक्षणम् अश्मरीहेतु कमूत्रकृच्छ्रलक्षणम् शुक्र जमूत्रकृच्छ्रलक्षणम् अश्मरीशर्करयोर्भेदनिरूपणम् ३१ मूत्राघातनिदानम् मूत्राघातस्य भेदाः वातकुण्डलिकायाः स्वरूपम् अष्ठीलालचणम् वातवस्तिलक्षणम् १९६ ममता ३३ प्रमेहनिदानम् प्रमेहस्व पूर्वरूपाणि १९८ प्रमेहस्य सामान्य रूपाणि श्रमिकमेहानां श्वरुपम पैत्तिकमेहाः १९९ वानिकमेहाः २०० प्रमेहाणामुपद्रवाः प्रमेहाणामसाध्यता उपेक्षितानां सर्वेषां मेहानों मधुमेहत्वम् प्रमेहपिढका पिडकानां लक्षणानि २०१ पिढकादोषयोः सम्बन्धम् पिडकाया असाध्यता ३४ मेदोरोगनिदान म् मेदलो हेत्वादिवर्णनम् २०२ मेदस्वितायां बुभुक्षावृद्धौ कारणम् मूत्रातीतस्वरूपम् सूत्रजठरस्वरूपम् मूत्रोत्सङ्गलक्षणम् मूत्रक्षयलक्षणम् मूत्रग्रन्थिलक्षणम् मूत्रशुक्रस्वरूपम् उष्णवातस्वरूपम् मूत्रसादस्वरूपम् विविघातलक्षणम् वस्तिकुण्डल क्षणम् दोषान्तर संवद्धवस्तिकुण्डललक्षणम् अतिस्थूलस्य परिभाषा २०३ ३५ उदरनिदानम् वस्तिकुण्डलस्य साध्यासाध्यता " उदररोगस्य निदानम् कुण्डलीभूतवस्तेर्लक्षणम् उदररोगस्य सम्प्राप्तिः ३२ अश्मरीनिदानम् उदरस्य सामान्यलचणानि अश्मर्याः संख्या " उदराणां संख्या असाध्यस्थितिः ३६ शोथनिदानम् ه دوست دارید लोहोरे पक्रायुधरे ता परिक्षाभ्युदरलचणानि क्रमप्रासमहमें जलोदरम उदररोगस्य साध्यासाध्यता शोधस्य सम्प्राप्तिः शोयश्य भेदाः शोधश्य पूर्वरूपम् शोधस्य सामाम्गनिदानम् चोचत्त्य सामान्यलचणानि निजशोयेषु वातिकशोधलक्षण म् वैषिकशोधलक्षणम् अभिवातजशोथलक्षणम् विषजन्य शोधलक्षणम् निचयानुक्रमणिका पत्रस्या दोषा यत्र देशे शोथं कुर्वन्ति १२१ त સેમિયાણજલમ २१२ मेदो " अर्बुदानों पाकामाने हेतुः २२५ श्लीपदस्य सामान्यलक्षणम् ३६ श्रीपदनिदानम् २२६ श्लीपदस्यासाच्यता श्रीपदस्योत्पत्तिदेशः सर्वश्रीपदेषु कफस्य प्राधान्यम् १२० अपरमसाध्यलक्षणम् २२७ विद्र्‌धेः सम्प्राप्तिः २० विद्रधिनिदानम् वातिकविद्र‌धिलक्षणानि २२८ पैत्तिकविद्रधिः लेस्मिकविद्रजिः सान्निपातिकविद्रधिः आगन्तुजविद्रधिः राश्चिरूपणम् २२९ शोषस्य साध्यासाध्यता 13 रक्तजविद्रधिः अन्तर्विद्रधिः ३७ बुद्धिनिदानम् स्त्रावनिर्गममार्गध २३० साध्यासाध्यता बातजादिबुद्धी नां लचणानि २३१ ४२ व्रणशोथनिदानम् प्राप्तामान्त्रवृद्धिवर्णनम् २३२ व्रणशोथस्य भेदाः ३८ गलगण्डगण्डमालाऽपची- अणशोधस्य विशेषलक्षणानि ग्रन्थर्बुदनिदानम् आमवगशोधस्थ लक्ष्णानि गलगण्डस्य परिभाषा २३३ पच्यमानशोथलक्षणम् गलगण्डस्य सम्प्राप्तिः पद्मशोधस्य लक्षणम् वातजगलगण्डलक्षणम् श्लेष्मिकगलगण्डलक्षणम् मेदोजगलगण्डलक्षणम् गलगण्डस्यासाध्यता गण्डमालास्वरूपम् अपचीलक्षणम् परिपाककाले सर्वदोषाणां सम्बन्धः " अविनिःसृतस्य तस्य पुत्रस्य दोषम् २३७ आमादिज्ञाने वैद्यत्वम् ४२ शारीरव्रणनिदानम् " २३५ व्रणस्य भेदाः आमादीनामज्ञाने श्वपचत्वम् विषयानुक्रमणिका २४९ नाहीश्या २०५० बातजनाक्षी वित्तजा नाही श्रस्मिकी नाही २५१ त्रिदोषजताडी वातिकपेप्सिककग शवणभेदाः इन्द्वज त्रिदोषज वगभेदाः अणस्य साध्यासाच्यता दुष्टवणलक्षणम् रुह्यमाणविणलक्षणन् " ब्रणश्य सम्यग्रडलक्षणम् रोगोपद्रवरूपाणां व्रणानां कृच्छ्रसाध्या- साध्यता २०५२ गन्धानुसारं वणस्यारिष्टलक्षणम् अन्यदसाध्यलक्षणम् ४३ सद्योव्रणनिदानम् सचोवणस्योत्पादकहेतुः आकृतिभेदेन व्रणभेदाः विस्रलक्षणम् भिषवलक्षणम् कोष्ठलक्षणं तद्भेदे च लक्षणानि " विद्धवणलक्षणम् दातव्रणलक्षणम् पिच्चि तत्रणलक्षणम् बृष्टवणलक्षणम् सशल्यवणभ्य कोष्ठगतशक्यता- लक्षणानि कोष्ठगतशक्यस्यासाध्यलक्षणानि मांससिर। स्नाय्वस्थिसन्धिगतज्ञतानां सामान्यलक्षणम् मर्मरहितानां सिरादीनां विद्ध- लक्षणम् सिरादिमर्मविद्धलिङ्गातिदेशनम् मांसमर्मणो विद्धलक्षणम् सर्वेषां व्रणानामुपद्रवाः ४४ भग्ननिदानम् सन्धिभग्नस्य प्रकाराः सन्धिभग्नस्थ सामान्यलक्षणानि २५९ उत्पिष्टादिविशेषसन्धिविश्लेषम् काण्डभग्नलक्षणम् भग्नस्य भेदान्तरसम्भवम् भग्नश्य कष्टसाध्यासाध्यता अस्थिविशेष। नुसारं भग्नविशेषाः शश्वनिमित्ता नाडी साध्यासाध्यता ४६ भगन्दरनिदानम भगन्दरस्य सामान्यरूपम् वातिकभगन्दरम् पेत्तिकभगन्दरम् कफअभगन्दरम् २५३ सनिपातजभराश्रम् ४५ नाडीव्रणनिदानम् नाडीव्रणस्य हेतुः नाढीव्रणस्य निरुक्तिः आगन्तुजअगन्दरम् " भगन्दरस्य साध्यासाच्यता २५४ ४७ उपदंशनिदानम् २५५ उपदंशस्य निदानस् " २५६ उपदंशस्य लचणानि उपदंशस्यासाध्यता चिकित्साऽभावे परिणामः ४८ शुक्रदोषनिदानम् " शुकदोषनिदानम् सपिकाख्यः शुकदोषः अष्ठीलिकासंज्ञः शुकदोषः प्रथितशूकदोषः कुम्भीकालक्षणम् २५७ अलजीलक्षणम् मृदितलक्षणम् २५८ संमूढपिडकालक्षणम् अधिमन्थलक्षणम् पुष्करिकालक्षणम् स्पर्शहानिः उत्तमालक्षणम् शतपोनकलक्षणम् २६० त्वकपाकलक्षणम् शोणितार्बुदलक्षणम् २६१ मांसार्बुदलक्षणम् २६२ मांसपाकलक्षणम् विद्रधिलक्षणम् तिलकालकलक्षणम् २६३ शूकदोषस्यासाध्यता २४ मसूरिकानिदानम् watermat frared lev ४० शीतपित्तोदर्वकोठनिदानम् प्रयागों सामान्यनिदानम उदर्दस्य लक्षणम जदर्दस्येव धर्मान्तरम फोठविवेचनम् ५१ अम्लपित्तनिदानम् अम्लपित्तस्य स्वरूपम् षष्ठवित्तस्य लक्षणानि अम्लवित्तस्याधोगतिः ऊर्ध्वगमम्लपित्तलक्षणम् अम्लपित्तस्य साध्यासाध्यता अम्लपित्तसंसर्गः ५२ विसर्पनिदानम् विसर्पस्य हेतुः २८० तंदी साध्यायाच्यता २८२ ** मधुरिकावा उपपद्रवाः ४४ क्षुद्ररोगनिदानम २८३ जगद्विकारुदरोगः यवनच्यावर्णनम २८४ अन्वाटजीलक्षणम् विवृतालष्क्षणम २८५ २८६ " इन्द्रविद्धालवणम गर्दभिकालक्षणम् पाषाणगर्दनलक्षणम् पनसिकाळचणम् जालगर्दभलक्षणम् इरिवेल्लिका कश्चयोर्टक्षणम् गन्धमालालक्षणम् विसर्पस्य निदानपूर्विका संख्या अग्निरोहिणीलक्षणम् चिप्पकुनखयोलचणम् २८७ अनुशीलक्षणम् २८८ विदारिकालक्षणम् शर्करालचणम् पाददारीलक्षणम " वातिकादिविसर्पलक्षणम् आग्नेयविसर्पलक्षणम् अस्थि विसर्पलक्षण म् कर्दमविसर्पलक्षणम् क्षत्तुविसर्पलक्षणम् विसर्पस्य साध्यासाध्यता ५३ विस्फोटनिदानम् विस्फोटस्य निदानपूर्विका सम्प्राप्तिः वातादिभेदेन विसर्पस्य लक्षणानि सान्निपातिक विस्फोटलक्षणम् रक्तजविस्फोटलक्षणम् कदरलक्षणम् अलसकलक्षण म् इन्द्रलुप्तलक्षणम् दारुणलक्षणम् पलितरोगलक्षणम् अरूपिका लक्षण म् युवानपिडका लक्षणम् पद्मिनीकण्टकलच्क्षण मू जतुमणिलक्षणम् विनयात्‌कमणिका चम गुदभ्रंशलक्षणम शालकलचणम वराहइंट्रलक्षणम् ५६ मुखरोगनिदानम मेदोजमोष्टलक्षणम् अभिघातजमोष्टलक्षणम् सुखरोगार्णा सामान्यमुत्पादकहेतुः वित्तजमोष्टलक्षण म कफजमोपुलक्षणम साक्षिपातिकमोष्ठलक्षणम् रक्त जमोष्टलक्षणम् मांसज मोष्ठलक्षणम् एकवृन्दलचणम् " गुम्दलचणम शतघ्नीलचणम गलायुलक्षणम् गलविद्र‌चिलक्षणम् " गहौधलक्षणम् स्वरन्नलक्षणम् शीतादलक्षणम् दन्तपुष्पुटलक्षणम् दन्तवेष्टलक्षणम् शौषिररोगलक्षणम् महाशौषिरलक्षणम् परिदरलक्षणम् उपकुशलत्क्षण म् वैदर्भलक्षणम् खलिवर्धनलक्षणम् करालरोगलक्षणम् अधिमांस कलक्षणम् दन्तनाडीलक्षणम् दालन लक्षणम् मांसतानलक्षणम् विदारीलक्षणम् वातिकादिसुखपाकळक्षणम् ओष्ठप्रको पादीनामसाध्यता ५७ कर्णरोगनिदानम कर्णशूललक्षणम् वाधिर्यलक्षणम् कर्णचवेडलक्षणम् कर्णसंस्रावलक्षणम् कर्णकण्डूकर्णगूथकयोर्लक्षणम् कर्ण प्रतिनाहलक्षणम् कृमिकर्णकलक्षणम् कर्णप्रविष्टकीटपतङ्गादिलक्षणम् कर्णविद्र‌धिलक्षणम् कर्णपाकलक्षणम् पूतिकर्णलक्षणम् कर्णगतशोथार्बुदाशाँसि वातादिभेदेन चरकोक्त क्रिमिदन्तकलक्षणम् भञ्जनकलक्षणम् दन्तहर्पलक्षणम् दनाशर्करालक्षणम् " कपालिकालक्षणम् " श्यावदन्तकलक्षणम् दन्तविद्र‌धिलक्षणम् ३१९ कर्णरोगलक्षणम् परिपोटकलक्षणम् सिराजपिडकालक्षणम् बलामग्रधितलक्षणम् उपनादस्य लक्षणम पर्वणीलक्षणम् अठीलक्षणम क्रिमिपन्थिनिरूपगम् उत्सङ्गिनीलक्षण म् कुम्भीकालक्षणम पोथकीलक्ष गम् वर्मणर्कराविवेचनम् अशोंवत्र्मलक्षणम् शुष्कार्शीलक्षणम् अञ्जननामिकानिरूपणम् बहुलवःर्मलक्षणम् वर्मबन्धकलक्षणम् क्लिष्टवत्र्मलक्षणम् वर्म कर्दमलक्षणम् श्याववर्म लङ्गम प्रक्लिन्ननर्मलक्षणम् अक्लिन्नवत्र्मलक्षणम वानहतवत्र्मलक्षण म् अर्बुदलक्षणम् निमेषलक्षणम् शोगिताौलक्षणम लगणाख्यव्याधिलक्षणम् विषवर्मलक्षणम् सूर्यावर्तस्य लक्षणम् ६९ अनुस्वरनिवागम् असृम्दरस्य भेदाः असृग्दश्य सागाग्यलक्षणानि आर्तवस्थातिप्रवृत्ती उपद्रवाः श्लेष्मिकाभेदेनासृग्दरस्यलचणानि विशुद्धार्तवस्य लक्षणम् ६२ योनिव्यापन्नतिदानम योनिरोगार्णा सामान्य कारणम् पञ्चयोनिव्यापत्सु प्रथममुदावर्त- लक्षण म वन्ध्याविप्लुतापरिप्लुतानां लक्षणानि वातलायोनिवर्णनम् पैत्तिकपञ्चयोनिलक्षण म् पञ्चश्लेष्मिकीर्थोनिव्या पदः सान्निपातिकाः पञ्चयोनिव्यापद कुञ्जनस्य लक्षणम् पचमको पलक्षणम् पचमशातलक्षणम् सर्वनेत्ररोगाणां संग्रहः ६० शिरोरोगनिदानम् कारणभेदेन शिरोरोगभेदाः वातिकशिरोरोगलक्षणम् पित्त जशिरोरोगलक्षगम् श्लेष्मज्ञशिरःशूललक्षणम् सान्निपातिकशूललक्षणम् रक्तजशिरोरोगलक्षणम् क्षयजशिरोरोगलक्षणम् क्रिमिजशिरोरोगस्य लक्षणम् ६३ योनिकन्दन्निदानम् योनिकन्दस्य स्वरूपम् योनिकन्दस्य वातिकादिभेदेन लक्षणानि ६४ मूढगर्भनिदानम् गर्भपातस्य हेतुः कालभेदेन गर्भपातस्य द्वैविध्यम् गर्भपात हेतवः मूढगर्भलक्षणम् मूढगर्भस्याष्टौ भेदः चतुष्प्रकारा विशिष्टगतिः असाध्यमूढगर्भगभिण्योर्लक्षणम् मृतगर्भलक्षणम् गर्भस्थमरणहेतुः मूढगर्भस्यासाध्यता ६४ सूतिकारोगनिदानम सुतिकारोगस्य लक्षणानि सूतिकारोगस्य हेतुः सूतिकारोगाः सूतिकारीगरथ कश्याध्यता स्तनरोगनिदानम् वातादिभेदेन स्तनरोगस्य लक्षणानि ६७ स्तम्यदुष्टिनिदानम् स्तम्यस्य दृष्टिहेतुः बातादिभेदेन दुष्टस्तम्यलक्षणम् शुद्धदुग्धस्वरूपम बालरोगाः ६८ बालरोगनिदानम् स्तन्यपानजन्यरोगाः शिरोरन्तर्गतवेदनाज्ञानोपाबः कुकूणकर क्षण म पारिगभिंकरोगनिरूपणम् तालुकण्टकलक्षणम् महापद्मनामक शिशुविसर्पलक्षणम् अजगल्लिकाहिपूतनालक्षणानि विषयानुक्रमणिका इम्जसर्पलक्षगम् विभिन्नसर्पदष्टलक्षणम विशिष्टदेशादिदष्टभ्यासाध्यत्वम् सर्पविषस्य कालयशादाशुघातित्वम् अवस्थाविशेषे सर्पविषस्यासाध्यत्वम् दृषीविषस्य सामान्यलक्ष गम् रसादिधार गतदूपीविषस्य लक्षणानि दृषीविषस्य पूर्वरूपाणि दृषीविषस्य नानाविकारित्वम् दृषीविषस्य निरुक्तिः दूषीविषस्य साध्यासाध्यता गरविषजुष्टस्य लक्षणानि लुताविपवर्णयानसरे तस्या निरुक्तिः कृतानां सामान्यदंशलचणम् दृषीविषाणां लक्षणम् लुतानां सामान्यलक्षणम् मूषिकदूषीविषलक्षण म् कृकलासदष्टलक्षणम् वृश्चिकविषस्य लक्षणानि बालानां ज्वरादिविकाराः ग्रहजुष्टानो सामान्यलक्षणम् वृश्चिकदंशस्यासाध्यता कणभदष्टलिङ्गम् स्कन्दग्रहगृहीतस्य लक्षणम् उच्चिटिङ्गदष्टस्य लक्षणानि स्कन्दापस्मारलक्षणम् सविषमण्डूकदष्ट‌लिङ्गम् शकुनीग्रहलक्षणम् रेवतीग्रहलक्षणम् ३९४ गोधाया दष्टलक्षणानि पूतनाग्रहगृहीतस्य शिशोर्लक्षणानि सविषमत्स्यजलौकसां दष्टलक्षणम् शतपद्या दष्टलक्षणानि मशकदष्टलक्षणानि मुखमण्डिकाग्रहलक्षणम् नैगमेषग्रहगृहीतस्य लक्षणानि मक्षिकादष्टलक्षणम् ग्रहगृहीतस्य साध्यासाध्यता ६६ विषरोगनिदानम् विपस्य द्वैविध्यम् जङ्गमविषस्य सामान्यलक्षणानि स्थावरविषस्य सामान्यलक्षणानि मूलादिविषाणां सामान्यं लक्षणम् विषलिप्तशस्त्रहतलक्षणम् विषपीतस्य लक्षणम् चतुष्पदां द्विपदां च नखदन्त- विषलक्षणम् व्याघ्रादिहिंसकजन्तूनां विषलक्षणानि श्वादिना दष्टस्यारिष्टलिङ्गानि निर्विषपुरुषलक्षणम् ग्रन्थकर्तृविषयानुक्रमणिका रोगिणां कृते माधवस्य शुभाशंसा ER -