Manav Garbhavkranti Sharir
Material type:
- 9789390777334
- 611.01 SIN
Item type | Current library | Collection | Call number | Status | Notes | Date due | Barcode | |
---|---|---|---|---|---|---|---|---|
![]() |
MAMCRC LIBRARY | MAMCRC | 611.01 SIN (Browse shelf(Opens below)) | Not For Loan | Reference Books | A2653 | ||
![]() |
MAMCRC LIBRARY | MAMCRC | 611.01 SIN (Browse shelf(Opens below)) | Available | A2654 | |||
![]() |
MAMCRC LIBRARY | MAMCRC | 611.01 SIN (Browse shelf(Opens below)) | Available | A2655 |
विषयानुकमणिका (CONTENTS)
प्रस्तावना-introduction
प्रथमः परिच्छेद्
गर्भव्याकरणशारीरोपक्रमः
1.1. गर्भव्याकरणशारीरोपकमः [Introduction on Garbhal 1.2एकादशप्राणनिरूपणम् [Outline on eleven Factors of Life]
द्वितीयः परिच्छेदः
सप्तत्वविवेचनम्
2.0. सप्तत्वकूनिरूपणम् [Outline on seven Types of Twak (Skin)]
तृतीयः परिच्छेदः
कलाविवेचनम्
3.1. कलावर्णनम् [Description on Kala]
3.2. कलास्वरूपम् [Nature of Kala]
3.2.1. मांसधराकला [Mämsadharākalā]
3.2.2. रक्तधराकला [Raktadharākalā]
3.2.3. मेदोधराकला [Medodharākalā]
3.2.4. श्लेष्मधराकला [Śleshmadharākalā]
3.2.5. पुरीषधराकला [Purishadharākalā]
3.2.6. पित्तधराकला [Pittadharākalā]
3.2.7. शुक्रधराकला [Şukradharākalā]
3.2.7.1. पुंसः शुक्रक्षरमार्गः [Passage of Release the Semen of a Male
3.2.7.2. शुक्रप्रवृत्तिहेतुः [Cause for Release the Semen]
3.3. अदृष्टातवे हेतुः [Cause for unobserved the Menstrual Blood]
आशयविवेचनम्
(x)
4.1. आशयोत्पतिः [Formation of Internal Organs) 2.1.1 यकृताचङ्गानामुत्पतिः
[Formation of liver and other body Parts! 4.1.2. वृकादीनामवयवानां वर्णनम् [Description of Kidneys & other body parts)
4.2. हृदयस्वरूपम् | Nature of Heart] पञ्चमः परिच्छेदः
निद्राविवेचनम्
3.1. निद्रायाः स्वरूपं प्रकारश्च [Nature and types of Sleep
5.2. निद्रायाः हेतुः [Cause of Sleep]
5.3. स्वप्नदर्शने कारणम् [Cause to see the Dream]
5.4. दिवास्वप्नस्य प्रवृत्तिः निवृत्तिश्च [Indication and contra indication of day time sleeping]
5.5. स्वापादौ बलारोग्यायुर्वृद्धयादि [Increase the strength, health & life span in limited sleep]
554
5.6. सात्मिकृतायाः निद्रायाः फलम् [Result of habituated sleep
5.7. निद्रानाशहेतवः तच्चिकित्सा [Cause of loss of sleep and its treatment]
5.8. अतिनिद्रायां प्रतिकारः [Prevention of excess sleep]
5.9. तन्द्रालक्षणम् [Description of drowsiness]
5.10. जृम्भलक्षणम् [Description of yawning]
5.11. क्लमलक्षणम् [Description of exhaustion]
5.12. आलस्यलक्षणम् [Description of laziness]
5.13. उत्क्लेशलक्षणम् [Description of vomitting sensa
5.14. ग्लानिलक्षणम् [Description of depression]
5.15. गौरवलक्षणम् [Description of Heaviness]
5.16. मूर्च्छातन्द्रानिद्राणामुत्पत्तिहेतवः [Causes of origin of fainting, drowsiness and sleep]
5.17. गर्भस्य परिवृद्धौ हेतुः [Cause in development of Foets
षष्ठः पारच्छदः
प्रकृतिविवेचनम्
6.1. सप्तप्रकृतयः (देहप्रकृतिः) [Seven natural constitutions]
6.1.1. वातप्रकृतिलक्षणम् [Character of a Nature of Vatal
6.1.2. पित्तप्रकृतिलक्षणम् [Character of a Nature of Pitta]
6.1.3. श्लेष्मप्रकृतिलक्षणम् [Character of a Nature of Kapha]
6.1.4. संसर्गप्रकृतीनां लक्षणम् [Character of combined constitution]\
6.1.5. एकीयमते प्रकृतीनां भौतिकत्वम् [Natural constitution based on five elements]
6.2. सात्त्विकप्रकृतीनां लक्षणम् (मानसप्रकृतिः) [Feature of Sātwika
6.2.1. ब्रह्मकायस्य लक्षणम् [Feature of Brahmakaya)
6.2.2. माहेन्द्रकायस्य लक्षणम् [Feature of Mähendrakāya]
6.2.3. वारुणकायस्य लक्षणम् [Feature of Vārunakāya]
6.2.4. कबेरकायस्य लक्षणम् [Feature of Kouberakāya]
6.2.5. गान्धर्वकायस्य लक्षणम् [Feature of Gandharvakāya]
6.2.6. याम्यकायस्य लक्षणम् [Feature of Yamyakāya]
6.2.7. ऋषिकायस्य लक्षणम् [Feature of Rshikāya]
6.3. राजसप्रकृतीनां लक्षणम् (मानसप्रकृतिः) [Feature of Rajasa constitution]
6.3.1. आसुरकायस्य लक्षणम् [Feature of Āsurakāya]
6.3.2. सर्पकायस्य लक्षणम् [Feature of Sarpakāya]
6.3.3. शाकुनकायस्य लक्षणम् [Feature of Shakunakāya]
6.3.4. राक्षसकायस्य लक्षणम् Feature of Rakshasakäyaj
6.3.5. पैशाचकायस्य लक्षणम् [Feature of Palshāchakāya]
6.3.6. प्रेतकायस्य लक्षणम् [Feature of Pretakay
6.4. तामसप्रकृतीनां लक्षणम् (मानसप्रकृतिः) [Feature of Tāmasa constitution]
6.4.1. पाशवकायस्य लक्षणम् [Feature of Pāśhavakāya]
6.4.2. मत्स्यकायस्य लक्षणम् [Feature of Matsyakāya]
6.4.3. वानस्पत्यकायस्य लक्षणम् [Feature of Vanaspatyakāya]
6.5 [Conclusion on natural constitution]
There are no comments on this title.