000 07552nam a22001817a 4500
999 _c18165
_d18165
003 OSt
005 20240514120212.0
008 220822b xxu||||| |||| 00| 0 eng d
020 _a9788176371339
041 _aENGLISH
082 _a615.538 YAD
100 _aYadavsharman,Trivikramatmajen
245 _aCharak Samhita
260 _aVaranasi
_bChaukhamba Orientalia
_c2021
300 _a738p.
500 _aचरकसंहितायाः विषयानुक्रमणिका । १ सूत्रस्थानम् । ६६ दोषाणां प्रशमनाः प्रकोपकाष १ दीर्घजीवितीयोऽध्यायः । १-२ श्रीर्षश्रीवितीयाध्यायोपक्रमः ३-२२ आयुर्वेदाध्ययनार्थ भरद्वा- जस्येन्द्रसकाशे गमनम् ... ६७ प्रभावभेदेन इव्यभेदः ६८ उत्पत्तिमेवेन २३-२६ इन्द्रेण भरद्वाजाय श्रायु- र्वेदस्य प्रवचनम् ... २७-४० आयुर्वेदस्य भूतले प्रव ४१ आयुर्वेदस्य कक्षणम् ४२ आयुषो लक्षणं पर्यायाश्व ४३ अन्यवेदेभ्य आयुर्वेदस्य प्रकर्षः ४४-४५ सामान्यविशेषयो र्लक्षणम् ... ४६-४७ आयुर्वेदस्याधिकरणम् ४८ द्रव्यसंग्रहः ४८ चेतनाचेतनभेदेन इव्यस्य द्वैविध्यम् ७० पार्थिवद्रव्यसंग्रहः ६८-६९ जाङ्गभङ्गव्यसंग्रहः... ७१-७२ बतुर्विचमीद्भिदद्दव्यम्, ७३ औद्भिदद्रव्यसंभहः ७४-७६ जङ्गमादिषु प्रशस्तानी ७७-७९ षोडशमूलिनीनां नामकर्मणी, ८०-८५ एकोनविंशविफलिनीनां,, ८६-८७ चतुर्विधमहाक्षेहानां ८८-९१ पखविधलवणानों ९२-१०४ अष्टविधमूत्राणां १०५-११३ अष्टविधक्षीरार्णा ११४-११५ क्षीराश्रयात्रयो वृक्षा- सोषां कर्म च... विषयः १७-३३ अष्टाविंशतिर्यवाग्वः ३४-३५ अध्यानार्यः... ३६ चिकित्खार्दो नेषः ३ आरग्वधीयोऽध्यायः १-२ धारग्वधीयाध्यायोपक्रमः ३-१७ पसदस कुष्ठदराः प्रदेहाः १८-२० मातहराः पथ २३-२४ शिरोरुजादरी द्वी प्रदेही २१-२२ वातरकहरात्रयः, २८-२९ २५ पाश्र्वरुजाहर एकः प्रदेहः २६-२७ निर्वाष्णो द्वी प्रदेही २८ शीतहर एकः प्रदेहः... २८ एको विषद्दरः २२ २९ त्यग्दोषसंखेदद्दरः २९ शरीरदोर्गन्ध्यहरः, २२ ३० अध्यायार्यसंग्रहः ११६-११९ त्वगाधयात्रयो वृक्षा सोषां कर्म च ... ४९ गुणाः कर्माणि च १२०-१२३ ओषधीनां नामरू पयोगज्ञाने गुणाः ५० समवायस्य लक्षणम् ५१ द्रव्यस्य ५१ गुणस्य ५२ कर्मणः ५३ आयुर्वेदस्य कार्य (प्रयोजनं) ५४ व्याधीनां त्रिविधो हेतुसंग्रहः ५५ व्याधीनां द्विविध आश्रयः ५५ आरोग्यस्य हेतुः ५६ आत्मनो लक्षणम् १२४-१३२ औषधानां नामरू- पयोगाज्ञाने दोषाः " १३३ भिषग्बुभूषोः कर्तव्यम् १३४ युक्तस्य भैषज्यस्य लक्षणम् १३५ भिषक्तमस्य लक्षणम् ... १३६-१४० अध्यायार्थसंग्रहः ५७ त्रिविधः शारीरदोषसंग्रहः ५७ द्विविधो मानसदोषसंग्रहः १-२ अपामार्गतण्डुलीयाध्यायोपक्रमः २४ १६ २ अपामार्गतण्डुलीयोऽध्यायः । ५८ दोषाणां प्रशमनोपायाः... ३-६ शिरोविरेचनद्रव्याणि ... ५९ बायोर्गुणास्वत्प्रशमनानि च, ७-८ वमनद्रव्याणि ... ६० पित्तस्य गुणास्वत्प्रशमनानि च ९-१० विरेचनद्रव्याणि ६२-६३ विकाराणां विनिवर्तने उपायाः ६१ श्लेष्मणो गुणास्तत्प्रशमनानि च ११-१३ आस्थापनद्रव्याणि... ६४ रसस्य लक्षणं, विशेषे प्रत्ययाश्च १५ पश्वकर्मतः प्राकर्तव्यम् ... १४ अनुवासनद्रव्याणामास्था- पनद्रव्येष्वतिदेशः ४ पद्वरेचनशतीयोऽध्यायः । १-२ षविरेचनशतीयाध्यायोपक्रमः २ ३ षड्विरेचनशतादीनां संप्र हेण कथनम् ... ४ षड् विरेचनशतानि ५ षड् विरेचनाश्रयाः ६ पथ कषाययोनयः ७ पश्वविधं कषायकल्पनम् ७ खरसादीनां बलतारतम्यम् ७(१-३) स्वरसादीनां लक्षणानि ८ पश्चाशन्महाकपायाणां संग्रहेण विवरणम् पंचकषायशतानां विवरणम् ८ ९ जीवनीयो दशको महाकषायः ६५ रसानां संप्रद्दः ४ चरक चक्र १६ युचिज्ञानस्य गुणाः ९ वृंहणीयो ९ लेखनीयो ९ भेदनीयो ९ सन्धानीयो,, ९ दीपनीयो १० बल्यो
942 _2ddc
_cBK