000 03486nam a22001697a 4500
999 _c18213
_d18213
003 OSt
005 20240502145057.0
008 220829b xxu||||| |||| 00| 0 eng d
020 _a9788176370172
041 _aHINDI
082 _a615.538 AST
245 _aAstanga Hrdayam
260 _aVaranasi
_bChaukhambha Orientalia
_c2019
300 _a956p.
500 _aग्रन्यालोकः । বিশ্বचणः। २ ६ इविपत्रं चतुर्थम् - आयुर्वेदरसायने हैसिलिन् चाकारादिक्रमेण चित्र। ७ सूचिपत्रं पञ्चमम्-टिप्पणीषु समुद्विलितानान्यानकारবি- क्रमेण सूचिपत्रम् । ८ सूचिपत्रं षष्ठम् - टीकाटिप्पणीपूपथेोजितानां संक्षिप्तचिन्हानां तम्बयानों नामां चाकारादिक्रमेण सूचिपत्रम् । ९ सूचिपत्रं सप्तमम् - अष्टाङ्ग हृदयस्य तथा तहीकाइयस्य संशोधनार्य समानीतार्ता हस्तलिि तपुस्तकानां अकारादिसंज्ञादर्शक संक्षिप्तवृत्तदर्शकं च सूचिपत्रम् १० सूचिपत्रं अष्टमम् - अष्टाङ्गहृदयस्य तट्टीकाद्वयस्य च संशोधनार्थ तथा वाग्मटविमर्शार्थ सुपयोजितानां मुद्रितपुस्तकानामकारादिक्रमेण सूचिपत्रम् । ११ सूचिपत्रं नवमम् - अष्टाङ्गहृदयस्यास्यां पष्ठावृत्तौ प्रत्यध्यायं श्लोकसंख्यायास्तथा पूर्वी- वृत्तितो न्यूनाधिकश्लोकसंख्यायाश्च दर्शकं सूचिपत्रम् । १२ शुद्धिपत्रम् । १३ पी. के. गोडे महाभागैर्विरचिता आंग्लभाषोपनिबद्धा प्रस्तावना । १४ प्रथमावृत्तिद्वितीयावृत्त्योः प्रस्तावने (कै. डॉ. कुण्टेमहाभागैर्विरचिते ।) १५ तृतीयावृत्तिप्रस्तावना - (कृष्णशास्त्रीनवरेमहाभागैर्विरचिता ।) १६ अष्टाङ्गहृदयस्य विषयानुक्रमणिका - (अध्यायानुक्रमेण ) १७ अष्टाङ्गहृदयस्थयन्त्रशस्त्रचित्रानुक्रमणिका । १८ अष्टाङ्गहृदयमूलं टीकाद्वयोपेतं टिप्पण्यादियुतं च । अष्टाङ्ग.
942 _2ddc
_cBK