000 07849nam a22001817a 4500
999 _c19850
_d19850
003 OSt
005 20240610125130.0
008 231101b xxu||||| |||| 00| 0 eng d
020 _a9788121802024
041 _aHINDI
082 _a640.112 TRI
100 _aTripathi,Indradeva
245 _aArkaprakasa
260 _aVaranasi
_bChaukhamba Krishnadas Academy
_c2019
300 _a172p.
500 _aप्रथमं शतकम् मङ्गलाचरणम् मन्दोदर्युवाच रावण उवाच देव्युवाच रावण उवाच ओषधीनां भेदाः ओषधीनां पश्चाङ्गानि ओषधीनां ग्राह्याङ्गाনि विषयान द्रव्याणां लक्षणम् षड्रसानां वर्णनम् मधुररसस्य गुणाः अम्लरसस्य गुणाः लवणरसस्य गुणाः तिक्तरसस्य गुणाः कटुरसस्य गुणाः कषायरसस्य गुणाः पृथ्व्यादिपञ्श्वभूतानां गुणाः गुरु-स्निग्धगुणप्रभावः तीक्ष्णरूक्षगुणप्रभावः लघुगुणप्रभावः द्विविधवीर्यनिरूपणम् जांगल-अनूपद्रव्याणां गुणाः दक्षिणोत्तरदेशजद्रव्यगुणाः मध्यदेशजद्रव्याणां गुणाः त्रिविधविपाक- निरूपणश्व पाकवशाद्रसानां गुणाः मधुगम्लपाकस्य गुणाः कटुपाकस्य गुणाः द्रव्याणां प्रभावः पञ्चधा औषधकल्पः कल्पप्रयोगविधिः क्रमणिका | ओषधिकल्पगुणाः अर्कप्रयास्तिः अकंयन्त्रनिर्माणविधिः जीर्णास्थिमृत्तिकानिर्माणविधिः जीर्णास्थिमृत्तिकापाषनिमणिविधिः वियस्यार्कनिःसारणार्थ पावनिमणिम् अर्कसंस्तुतिः अकंवैद्यप्रशंसा प्रशस्तार्काणां लक्षणानि अर्कसेवनविधिः निषिद्धार्कस्य सेवने दोषाः अकंपानविधिः अर्केनिःसारणार्थ षडग्नीनां लक्षणानि अर्कनिःसारणार्थमग्निकालः अर्कनिष्कासनार्थ मन्थनस्वरूपम् अर्कग्रहणार्थ पात्रनिरूपणम् अकंपानोत्तरकर्म ओषध्यर्कयोः साम्यम् अर्कतैल्योः सेवनविधिः अर्कंग्रहणयोग्याः दूतोक्तिप्रश्नविचार रोगोद्धारकचक्रविचारः रोगोद्धारककोष्ठकम् रावण उवाच द्वितीयं शतकम् पञ्चविधा ओषधयः अत्यन्त कठिनद्रव्याणामर्क- निःसारणविधिः अर्कायोग्यौषधयः कठिनद्रव्याणामर्कनिःसारणविधिः आर्द्रद्रव्याणां भेदः आर्द्रद्रव्याणामर्कनिःसारणविधिः पत्राणामर्कनिःसारणविधिः नीरसद्रव्याणामर्कनिष्कासनविधिः सदुग्धद्रव्याणामर्कनिष्कासनविधिः मृदुदुग्धद्रव्याणामर्कनिःसारणविधिः फलानामर्कनिष्कासनविधिः काष्ठार्कनिष्कासनविधिः अतिपक्वफलानां पुष्पाणां चार्कनिष्कासनविधिः कटुफलादीनामर्कनिष्कासनविधिः द्रवद्रव्याणामकैनिष्कासन वर्णनम् अर्कद्रव्याणामाच्छादनविधिः स्निग्धद्रव्याणामाच्छादनविधिः द्रवद्रव्याणामकंपात्राणि द्रवद्रव्याणां स्तम्भकद्रव्याणि द्रवद्रव्याणामर्कनिष्कासनविधिः अर्काणां दुर्गन्धनिःसारणविधिः चार्केषु गन्धकवासना सर्वेषु-अर्केषु वातादिदोषप्रशमनार्थं धूपनविधिः चन्दनादिवर्गः जटामांस्यादिवर्गः त्रिदोषनाशको धूपः दशांगधूपः पलाण्डुलशुनादीनां निर्गन्धीकरणम् मांसाकंप्रशस्तिः मांसानां भेदाः मृदुमांसानामर्कनिष्कासनविधिः कठिनमांसानामर्क निष्कासनविधिः घनमांसानामर्कनिष्कासनविधिः शङ्खद्रावनिर्माणविधिः मृदुमांसीयाः जन्तवः कठिनमांसीयाः जन्तवः घनमांसीयाः जन्तवः अन्नादीनां मद्यनिर्माणविधिः तुषोदकमद्यम् सौवीरमद्यम् आरनालमद्यं धान्याम्लमद्यश्व शण्डाकीमद्यम् सूक्तमद्यम् अरिष्टमहाम् सुरामद्यं, वारुणीमद्यश्व पक्वरसमद्यं, शीतरसमद्यञ्श्व सात्त्विकादिमद्यानां विभाजनम् वारुणीमद्यम् वारुणीमद्यस्य गुणाः मादकद्रव्याणामर्कगुणाः छत्तूरबीजादीनामर्कगुणाः तृतीयं शतकम् हरीतक्यादिद्रव्याणामर्कगुणाः बहेड़ा आँवला शुण्ठी अदरक पिप्पली मरिच पिपरामूल चव्य गजपीपर चित्रक यवानी अजमोदा पारसीक यवानौ जीरक कृष्णजीरक मंगरैला धान्यक सौंफ मिश्रेया ज्वाला मरिच
942 _2ddc
_cBK