000 14669nam a22001937a 4500
999 _c19933
_d19933
003 OSt
005 20240508104628.0
008 231108b xxu||||| |||| 00| 0 eng d
020 _a9788170801869
041 _aHINDI
082 _a615.538 IND
100 _aIndu
245 _aAstanga Samgraha
260 _aVaranasi
_bChaukhambha Sanskrit
_c2022
300 _a965p.
500 _a(९) सूत्रस्थानम् प्रथमोऽध्यायः ( आयुष्कामीयः) आयुर्वेदानुसरणफलमधिकारी म आयुर्वेदानयनम् आयुर्वेदस्य तन्वनिर्माणम् अष्टाङ्गसंग्रहोपोद्धातः संग्रहस्य सर्वतन्त्रसंग्रहरूपत्वं युगानुरूपसन्दर्भत्वश्च संग्रहस्य कार्यचिकित्सापरत्वम् संग्रहस्य सिद्धत्वम् त्रिदोषाणां निर्देशः, तेषां विकृताविकृतानाङ्कार्यञ्च दोषस्थानविशेषः दोषाणां कालविशेषः अग्नेश्चातुर्विध्यम् कोष्ठचातुर्विध्यम् प्रकृतिसम्भवः त्रिदोषगुणाः संसर्गसन्निपातौ सप्त धातवः मलाः रसजः व्याधिरित्युपचाराद्धातूनां कर्माणि सामान्यविशेषौ वृद्धिह्रासहेतू षड्रसाः रसानां कार्याणि द्रव्याणां त्रैविध्यम् वीर्यद्वैविध्यम् त्रिधा विपाकः द्रव्यमाश्रिताः गुणाः देशदैविध्यम् मुदेशत्रैविध्यम् कालनिरूपणम् औषधस्य द्वैविध्यम् *शारीरमानसरोगयो परमौषधम् ४ ग्रन्थाध्यायसंग्रहः * सूत्रस्थानाध्यायाः ४ शारीरस्थानाध्यायाः निदानस्थानाध्यायाः ४ चिकित्सास्थानाध्यायाः कल्पस्थानाध्यायाः 4 ५ با उत्तरस्थानाध्यायाः आहत्य ग्रन्थाध्यायाः 4 ६ प्रतिज्ञा ६ शिष्यगुणाः ६ अनध्यायाः ६ अध्ययनविधिः ७ गुरुपरिचर्याक्रमः ७ भिषग्लक्षणम् द्वितीयोऽध्यायः (शिष्योपनयनीयः ७ केवलशास्त्रज्ञस्य दोषाः ७ शास्त्रविधुरस्य निन्द्यत्वम् ७ भिषक्तमलक्षणम् ७ बाहुश्रुत्येन प्रज्ञामुपबृंहयेत् Ctrl All औषधगुणा परिवारकगुणाः रोणिगुणाः चिकित्सायाः प्रधानं कारणं भिषक् त्याधिप्रकारा सुखसाध्यव्याधिलक्षणम् कृच्छ्रसाध्मलक्षणम् याप्यव्याधिलक्षणम् असाध्यव्याधिलक्षणम् व्याधीन् विमृश्य चिकित्सामारभेत साध्यस्याऽप्यसाध्यताप्राप्तिः व्याधीनामवस्थान्तरगमने हेतुः वैद्यवृत्तम् तृतीयोऽध्यायः (दिनचर्या) प्रतिज्ञा ब्राहो मुहूर्त उत्थानम् शौचविधिः आचमनकालास्तद्विधिश्च दन्तकाष्ठानि दन्तधावनविधिश्च जिह्वानिर्लेखनविधिस्तद्गुणाश्च दन्तकाष्ठवर्ज्याः दन्तधावने निषिद्धकाष्ठानि पलाशासनादिषु निषेधः दन्तधावनक्रमः अक्षिसिञ्चनम् मङ्गलकृत्यम् सौवीराञ्जनविधिस्तदृणाश्च रसाञ्जनविधिः नस्यगण्डूषधारणादिगुणाः (15) १३ प्रायोगिक धूमपानादि १३ अञ्जनादिक्रमे युक्तिः १३ जीर्णवखधारणादिनिषेधः १.३ ताम्बूलसेवनतन्द्वारणगुणाः १३ धनोपार्जनम् १४ निष्क्रमणविधिः १४ चैत्यादिस्थानानतिक्रमः १४ मध्याह्रादौ चतुष्पथादिसेवननिषेधः १४ शवहुङ्कारादीनां प्रतिषेधादि १४ केशादिवर्धने नियमाः १४ अभ्यङ्गविधिः १४ अभ्यङ्गगुणाः १४ मूर्छिन तैलकारणगुणाः १५ कर्णपूरणगुणाः १५ पादाभ्यङ्गे गुणाः १५ अभ्यङ्गवर्ज्याः १५ व्यायामः १५ व्यायामगुणाः १५ व्यायामवर्ज्याः व्यायामविधिः अतिव्यायामदोषाः १६ व्यायामजागरादीनामतिसेवननिषेधः १६ उद्वर्त्तनगुणाः १६ शीतजलस्नानगुणाः १७ उष्णाम्बुपरिषेकगुणाः १७ स्नाननियमाः १७ स्नानान्तरवस्त्रधारणनियमाः १७ पुनर्वस्त्रधारणनियमाः १७ स्नाने वर्ज्याः १८ भोजनविधिः १८ निषिद्धान्त्रम् १८ उत्सङ्गे भक्षणनिषेधः १८ मध्याह्नचर्या १८ सदृत्तम् १८ वासायोग्यं गृहम् १८ | वासायोग्यदेशः te ONA अतिज्ञा काललक्षणम् कालस्य द्वादशभेदाः मात्रादीनां लक्षणानि आदानकालः विसर्गकालः ऋतुशरीरबलस्वरूपम् हेमन्तर्तुलक्षणम् हेमन्ते चर्या हेमन्तचर्या चतुर्थोऽध्यायः (ऋतुचर्या ) शिशिरर्तुलक्षणन्तत्र चर्यातिदेशञ्च वसन्तर्तुलक्षणम् वसन्ते चर्या ग्रीष्मर्तुलक्षणम् ग्रीष्मचर्या वर्षर्तुलक्षणम् वर्षाचर्या शरदृतुलक्षणम् शरदि चर्या सर्वर्तुषु षड्रसोपयोगक्रमः ऋतुसन्धिः चर्याक्रमश्च ऋतोः लक्षणत्रयं सूत्रञ्च २५ २५ विकित्साच २५ तृष्णानिरोधात विकित्य २५ शुविरोधावयसात्र चिकित्सा व निद्वारोधजन्याभयस्तत्र विकित्सा च कासरोधजव्याधयस्तत्र चिकित्सातिदेश। २६ श्रमचासरीचजव्याधयस्तत्र चिकित्सा च २६ जुम्मारोधजव्याधयस्तत्र चिकित्सा व २६ अनुरोधजव्याधयस्तत्र परिहारच २६ वमेर्निग्रहजव्याधयस्तत्र चिकित्सा च २६ शुक्रवेगरोधजव्याधयस्तत्र चिकित्सा च २७ वेगरोधिषु चिकित्सानहीं: २७ वेगोदीरणधारणं सर्वरोगहेतुः २७ वेगोदीरणधारणजन्यरोगेषु चिकित्सासूत्रम् २७ मलविशोधनार्यमुपदेशः २७ उपेक्षितैर्मलैः सम्भाव्याः रोगाः स्वस्थस्यापि संशोधनम् २८ संशोधनस्यैव प्राधान्यम् २८ संशोधनोत्तरचिकित्साक्रमः २८ क्षपिते बृंहणक्रमः २८. आगन्तवो रोगाः २८ निजागन्तुविकाराणामनुत्पत्त्यै उत्पन्नानाञ्च शान्तवे विधि २९ दोषाणां शोधनकालः २९ स्वास्थ्यसंवर्धकं वृत्तम् २९ षष्ठोऽध्यायः ३० (द्रवद्रव्यविज्ञानीयः) ३० प्रतिज्ञा ३० सम्यग्रोगमुक्तेष्वेव ऋतुष्वयं विधिः ३० १. तोयवर्गः पञ्चमोऽध्यायः ( रोगानुत्पादनीयः ) प्रतिज्ञा ३० गाङ्गसामुद्रजललक्षणे तयोः पेयत्वमपेयत्वञ्च गाङ्गोदकसंग्रहणोपायः भूमिष्ठमुदकम् देशवर्गभेदेन भूतविशेषेण च जले रसाः ३१। जलस्याष्टौ भेदास्तेषां गुणाश्च the जयादिमध्यान्तेषु जलपानम् हिमकाजालगुणाः बन्द्रकान्तजलगुणाः नारिकेलोदकगुणाः जलानां बराबरत्वे १७ ३७ कीलाटादिश्रीरविकारगुणाः ३७ दचिवृतादीनां सीरगुणातिदेशः ३७ गरावरक्षीरपुते कोलाविधिः ३८३. इसुवर्गः ३८ इक्षुरसगुणाः तनिषेध ३८ दन्तपीडितेनुरसगुणाः ३८ यान्त्रिकेधुरसगुणाः ३८ पौण्ड्रकादीनां गुणाः ३८ फाणितगुणाः ३९ धौतादिभेदेन धौतगुडगुणाः ३९ पुराणनवगुडगुणाः ३९ मत्स्यण्डिका-खण्ड-शर्करागुणाः ३९ याषशर्करादीनां गुणाः ३९ सर्वशर्करागुणाः शर्करा फाणितयोर्वरावरत्वम् ३९ मधुनः मधुशर्करायाश्च गुणाः ३९ उष्णेन मधुनो विरोधः २. क्षीरवर्गः क्षीरभेदाः क्षीरसामान्यगुणाः सगोक्षीरं क्षीराणां गुणाः ३९ मधुनः उष्णविरोधस्यापवादः माहिषक्षीरगुणाः ३९ मधुनो हिता मात्रा आजक्षीरगुणाः उष्ट्रीक्षीरगुणाः मानुषक्षीरगुणाः ३९ मधुनो योगवाहित्वम् ३९ मधुनो भेदाः तेषां श्रेष्ठत्वादि च ४० ४. तैलवर्गः आविक्षीरगुणाः हस्तिनीक्षीरगुणाः ४० ४० तैलसामान्यगुणाः तिलतैलगुणाश्च ऐकशफक्षीरगुणाः आम-मृत-धारोष्णपयोगुणाः आहारदिवशेन क्षीरादीनां लाघवगौरवम् दधिगुणाः दध्युपयोगे नियमाः नियमस्योल्लङ्घने हानिश्च तक्रगुणाः तक्रवर्ज्या मस्तुगुणाः तैलप्रयोगस्येतिहासः ४० ऐरण्डतैलगुणाः ४० रक्तैरण्डतैलगुणाः ४० सर्षपतैलगुणाः ४० उमाकुसुम्भतैलगुणाः ४० दन्त्यादितैलानां सामान्यगुणाः ४० करञ्जनिम्बतैलगुणाः ४० सरलतैलगुणाः ४१ | तुवरारुष्कर तैलगुणाः
700 _aMitra,Jyotir
942 _2ddc
_cBK