000 05048nam a22001817a 4500
999 _c19943
_d19943
003 OSt
005 20240612143435.0
008 231109b xxu||||| |||| 00| 0 eng d
020 _a9788121802709
041 _aHINDI
082 _a330.01 SIN
100 _aSingh,Raghunath
245 _aKautiliyam Arthashastram
260 _aVaranasi
_bChaukhambha Krishnadas Academy
300 _a753p.
500 _aविषयानुक्रमणिका साङ्‌ङ्ग्रामिकम् - दशममधिकरणस् प्रकरणम् पृष्ठाङ्कम् अध्याय : विषय : सप्तचत्वारिशच्छततमं स्कन्धावारनिवेशः अष्टचत्वारिशच्छततमं स्कन्धावारप्रयाणम् एकोनपञ्चाशच्छततमं बलव्यसनस्कन्दकालरक्षणम् पञ्चाशच्छततमं १३-१८ ३ कूटयुद्ध विकल्पाः १३- एकपञ्चाशच्छततमं १८-२३ स्वसैन्योत्साहनम् द्विपञ्चाशच्छततमं २३-२५ स्वबलान्यबलव्यायोगः त्रिपञ्चाशच्छततमं २६-२९ ४ युद्धभूमयः २६ चतुष्पञ्चाशच्छततमं २९-३२ पत्त्यश्वरथकर्माणि 31 पञ्चपञ्चाशच्छततमं ३३-३४ ५ षट्पञ्चाशच्छततमं ३४-४२ 17 सारफल्गुबलविभागः सप्तपञ्चाशच्छततमं ४२-४४ 11 अष्टपञ्चाशच्छततमं ४५-५१ ६ एकोनषष्टिशततमं ५२-५५ पक्ष कक्षोरस्याकं वलाग्रतोव्यहविभाग पत्त्यश्वरथहस्तियुद्धानि दण्डभोगमण्डलासंहतव्यूहव्यूहनम् तस्य प्रतिव्यूहस्थापनम् संघवृत्तम्- एकादशमधिकरणम् षष्टिशततमं एकषष्टिशततमं ५७-६२ १ भेदोपादानानि ६२-६८ उपांशुदण्डाः आवलीयसम्-द्वादशमधिकरणम् द्विषष्टिशततमं ६९-७४ १ दूतकर्म त्रिषष्टिशततमं ७५-७६ २ मन्त्रयुद्धम् चतुष्षष्टिशततमं ८४-८६ सेनामुख्यवधः प्रथमो भागः चतुष्षष्टि शततमं ८४-८८ 11 सेनामुख्यवधः द्वितीयो भागः पञ्चषष्टिशततमं ८८-८९ मण्डलप्रोत्साहनम् षट्‌षष्टिशततमं ९०-९४ ४ शस्त्राग्निरसप्रणिषयः सप्तषष्टिशततमं ९४-९६ वीवधासार प्रसारवधः अष्टषष्टिशततमं ९७-१०० ५ योगातिसन्धानम् एकोनसप्ततिशततमं १००-१०५ दण्डातिसन्धानम् सप्ततिशततमं एकविषयः दुर्गलम्भोपायः- त्रयोदशमधिकरणम एकसप्ततिशततमं उपजापः द्विसप्ततिशततमं योगवामनम् त्रिसप्ततिशततमं अपसर्पप्रणिधिः चतुस्सप्ततिशततम पर्युपासनकर्म पञ्चसप्ततिशततमं अवमर्दः षट्सप्ततिशततमं लब्धप्रशमनम् औपनिषदिकम् - चतुर्दशमधिकरणम्ः सप्तसप्ततिशततमं परबलाधात प्रयोगः अष्टसप्ततिशततमं १७८-१८९ २ तत्र अद्भुतोत्पादनम् अष्टसप्ततिशततमं प्रलम्भनम् तत्र भैषज्यमन्त्र- योगः एकोनाशीतिशततमं स्वबलोपधात प्रतीकारः तन्त्रयुत्रितः - पञ्चदशमधिकरणम् अशीतिशततमं तन्त्रयुक्तयः
942 _2ddc
_cBK