000 03190nam a22002057a 4500
999 _c19978
_d19978
003 OSt
005 20240516104637.0
008 231122b xxu||||| |||| 00| 0 eng d
020 _a9788194838210
041 _aSanskrit
082 _a615.538 BHA
100 _aBhatta,Vai Raghuram
245 _aAyurvedasya Maulik Siddhant
260 _aDelhi
_bSamskrit Promotion Foundation
_c2021
300 _a386p.
500 _aअनुक्रमणिका १. आयुर्वेदः स उच्यते २. सिद्धान्तो नाम कः? ३. सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे ४. पुरुषोऽयं लोकसम्मितः ५. त्रयो दोषाः समासतः ६. सामान्यं वृद्धिकारणम् ७. रसाः स्वयोनिवर्धना अन्ययोनिप्रशमनाश्च ८. समवायी तु निश्चेष्टः कारणं गुणः ९. शरीरधारणाद्धातवः इत्युच्यते १०. किट्टमन्नस्य विण्मूत्रम् ११. द्रव्यं श्रेष्ठतमं स्मृतम् १२. सर्वरसाभ्यासो बलकराणाम् १३. सर्वा वीर्यकृता क्रिया १४. त्रिधा विपाको द्रव्यस्य आयुर्वेदशास्त्रस्य परिचयः आयुर्वेदशास्त्रस्य मौलिकसिद्धान्तानां परिचयः पाञ्चभौतिकः सिद्धान्तः लोकपुरुषसिद्धान्तः त्रिदोषसिद्धान्तः सामान्य-विशेषसिद्धान्तः रससिद्धान्तः गुणसिद्धान्तः सप्तधातवः मलाः द्रव्याणां गुणकर्माणि रसानां गुण-कर्माणि वीर्यम् विपाकसिद्धान्तः १५. प्रभावोऽचिन्त्य उच्यते प्रभावसिद्धान्तः १६. प्रकृतिः सप्तधोदिता शरीरप्रकृतिः मानसप्रकृति च १७. देशस्तु भूमिरातुरश्च देशः १८. कालार्थकर्मणां योगः रोगस्य आरोग्यस्य च प्रमुख कारणम् १९. तत्र निदानं कारणमिति (निदानादि पञ्च) २०. चिकित्सायाः पादचतुष्टयम् २१. षट्त्वं तु नातिवर्तन्ते ३०. अनुक्रमणिका
700 _aTiwari,Umakant
700 _aBhatta,Majjunath
942 _2ddc
_cBK